Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 7 - Раздел о расколе общины >> Третий фрагмент декламации >> Раскол в монашеской общине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Раскол в монашеской общине Далее >>
Закладка

349. "Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Kathañca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya? Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Idaṃ kho, bhikkhave, atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. Tasmātiha, bhikkhave, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti; evañhi vo, bhikkhave, sikkhitabbanti.

пали english - I.B. Horner русский - Рената, правки khantibalo Комментарии
349."Sādhu, bhikkhave, bhikkhu uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. “Monks, it is well that a monk should live constantly overcoming gain that has arisen, lack of gain that has arisen, fame that has arisen, lack of fame that has arisen, honours that have arisen, lack of honours that has arisen, evil desire that has arisen, evil friendship that has arisen. Монахи, хорошо когда монах живёт постоянно преодолевая возникшие доходы ... возникшее отсутствие доходов ... возникшую славу... возникшее отсутствие славы... возникшее почитание... возникшее отсутствие почитания... возникшие дурные желания... возникших порочных друзей.
Kathañca, bhikkhave, bhikkhu atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya? And why, monks, for what good purpose should a monk live constantly overcoming gain … evil friendship that has arisen? И почему, монахи, для какой хорошей цели монаху следует жить, монах живёт постоянно преодолевая возникшие доходы ... возникшее отсутствие доходов ... возникшую славу... возникшее отсутствие славы... возникшее почитание... возникшее отсутствие почитания... возникшие дурные желания... возникших порочных друзей?
Yaṃ hissa, bhikkhave, uppannaṃ lābhaṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. Monks, if a monk live not constantly overcoming gain that has arisen, the cankers, that are destructive and consuming, may arise, but if he lives constantly overcoming gain that has arisen, then it follows that the cankers, that are destructive and consuming, will not be in him Монахи, если монах живёт, не преодолевая постоянно возникшие доходы, то разрушительные и снедающие его влечения могут возрасти. Но если он живёт преодолевая постоянно возникшие доходы, то разрушительные и снедающие его влечения не возрастают.
Yaṃ hissa, bhikkhave, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ anabhibhuyya viharato uppajjeyyuṃ āsavā vighātapariḷāhā, uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharato evaṃsate āsavā vighātapariḷāhā na honti. … if he lives constantly overcoming evil friendship that has arisen, then it follows that the cankers, destructive and consuming, will not be in him. Монахи, если монах живёт, не преодолевая постоянно возникшее отсутствие доходов ... возникшую славу... возникшее отсутствие славы... возникшее почитание... возникшее отсутствие почитания... возникшие дурные желания... возникших порочных друзей, то разрушительные и снедающие его влечения могут возрасти. Но если он живёт преодолевая постоянно возникших порочных друзей, то разрушительные и снедающие его влечения не возрастают.
Idaṃ kho, bhikkhave, atthavasaṃ paṭicca uppannaṃ lābhaṃ abhibhuyya abhibhuyya vihareyya, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya vihareyya. “It is for this good purpose, monks, that a monk should live constantly overcoming gain that has arisen … evil friendship that has arisen. И ради этой хорошей цели, монахи, монаху следует жить, постоянно преодолевая возникшие доходы ... возникшее отсутствие доходов ... возникшую славу... возникшее отсутствие славы... возникшее почитание... возникшее отсутствие почитания... возникшие дурные желания... возникших порочных друзей.
Tasmātiha, bhikkhave, uppannaṃ lābhaṃ abhibhuyya abhibhuyya viharissāma, uppannaṃ alābhaṃ - pe - uppannaṃ yasaṃ… uppannaṃ ayasaṃ… uppannaṃ sakkāraṃ… uppannaṃ asakkāraṃ… uppannaṃ pāpicchataṃ… uppannaṃ pāpamittataṃ abhibhuyya abhibhuyya viharissāmāti; evañhi vo, bhikkhave, sikkhitabbanti. Wherefore, monks, saying, ‘We will live constantly overcoming gain that has arisen … evil friendship that has arisen’—thus it is that you, monks, should train. Поэтому, монахи, вы должны обучаться так: "Мы будем жить, постоянно преодолевая возникшие доходы ... возникшее отсутствие доходов ... возникшую славу... возникшее отсутствие славы... возникшее почитание... возникшее отсутствие почитания... возникшие дурные желания... возникших порочных друзей.