Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 7 - Раздел о расколе общины >> Третий фрагмент декламации >> Раскол в монашеской общине
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Раскол в монашеской общине Далее >>
Закладка

Tena kho pana samayena vesālikā vajjiputtakā pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca. Te – 'ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti – salākaṃ gaṇhiṃsu. Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "devadatto, bhante, saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkanto"ti. "Na hi nāma tumhākaṃ, sāriputtā, tesu navakesu bhikkhūsu kāruññampi bhavissati? Gacchatha tumhe, sāriputtā, purā te bhikkhū anayabyasanaṃ āpajjantī"ti. "Evaṃ bhante"ti kho sāriputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu.

пали english - I.B. Horner русский - Рената, правки khantibalo Комментарии
Tena kho pana samayena vesālikā vajjiputtakā pañcamattāni bhikkhusatāni navakā ceva honti appakataññuno ca. Now at that time as many as five hundred monks, Vajjis of Vesālī, were newly ordained and were not properly versed; В то время около пяти сотен монахов - ваджджиян из Весали были только что приняты в Общину и не обладали достаточными знаниями.
Te – 'ayaṃ dhammo, ayaṃ vinayo, idaṃ satthusāsana'nti – salākaṃ gaṇhiṃsu. and these, thinking: “This is the rule, this is discipline, this is the Teacher’s instruction,” took voting tickets. Они подумали: "Таково учение, такова дисциплина, таково наставление учителя", и взяли билеты для голосования.
Atha kho devadatto saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkāmi. Then Devadatta, having split the Order, set out for Gayā Head taking as many as the five hundred monks. Затем Дэвадатта, расколов Общину, отправился к вершине Гайи вместе с пятьюстами монахами.
Atha kho sāriputtamoggallānā yena bhagavā tenupasaṅkamiṃsu, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. Then Sāriputta and Moggallāna approached the Lord; having approached, having greeted the Lord, they sat down at a respectful distance. После этого Сарипутта и Моггаллана отправились к Благословенному, придя и поприветствовав Благословенного они сели в одной стороне.
Ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "devadatto, bhante, saṅghaṃ bhinditvā pañcamattāni bhikkhusatāni ādāya yena gayāsīsaṃ tena pakkanto"ti. As he was sitting down at a respectful distance, the venerable Sāriputta spoke thus to the Lord: “Devadatta, Lord, having split the Order, is setting out for Gayā Head with as many as five hundred monks. ” Сидя в одной стороне достопочтенный Сарипутта сказал Благословенному следующее: "Дэвадатта, Досточтимый, расколол Общину и отправился к вершине Гайи вместе с пятьюстами монахами".
"Na hi nāma tumhākaṃ, sāriputtā, tesu navakesu bhikkhūsu kāruññampi bhavissati? “Can there not be for you, Sāriputta and Moggallāna, compassion for these newly ordained monks? "Разве не испытываете вы, Сарипутта и Моггаллана, сострадание к этим недавно принятым монахам?
Gacchatha tumhe, sāriputtā, purā te bhikkhū anayabyasanaṃ āpajjantī"ti. Go you along, Sāriputta and Moggallāna, before these monks fall into trouble and distress. ” Идите не мешкая, Сарипутта и Моггаллана, пока эти монахи не попали в беду и несчастье".
"Evaṃ bhante"ti kho sāriputtamoggallānā bhagavato paṭissutvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena gayāsīsaṃ tenupasaṅkamiṃsu. “Very well, Lord,” and Sāriputta and Moggallāna having answered the Lord in assent, rising from their seats, having greeted the Lord, keeping their right sides towards him, approached Gayā Head. "Да будет так, Досточтимый", - ответили Сарипутта и Моггаллана, поднялись со своих сидений, оказали Благословенному знаки почтения, держась справа и отправились к вершине Гайи.