Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 7 - Раздел о расколе общины >> Первый фрагмент декламации >> История Дэвадатты
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад История Дэвадатты Далее >>
Закладка

Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – "kakudho nāma, bhante, koḷiyaputto mama upaṭṭhāko adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. Tassa evarūpo attabhāvappaṭilābho – seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Atha kho, bhante, kakudho devaputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etadavoca – 'devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji – ahaṃ bhikkhusaṅghaṃ pariharissāmīti. Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno'ti. Idamavoca, bhante, kakudho devaputto. Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyī"ti.

пали english - I.B. Horner русский - Рената, правки khantibalo Комментарии
Atha kho āyasmā mahāmoggallāno yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then the venerable Moggallāna the Great approached the Lord; having approached, having greeted the Lord, he sat down at a respectful distance. После чего почтенный Махамоггаллана отправился к Благословенному, придя к Благословенному он сел в одной стороне.
Ekamantaṃ nisinno kho āyasmā mahāmoggallāno bhagavantaṃ etadavoca – "kakudho nāma, bhante, koḷiyaputto mama upaṭṭhāko adhunā kālaṅkato aññataraṃ manomayaṃ kāyaṃ upapanno. As he was sitting down at a respectful distance, the venerable Moggallāna the Great spoke thus to the Lord: “Kakudha the Koliyan, Lord, my attendant, has just died and has arisen in a certain mind-made body … И сидя в одной стороне почтенный Махамоггаллана сказал Благословенному следующее: "Досточтимый, Какудха из рода Колиев, прислуживавший мне, недавно умер и переродился в некоем теле, созданном из разума.
Tassa evarūpo attabhāvappaṭilābho – seyyathāpi nāma dve vā tīṇi vā māgadhakāni gāmakkhettāni. И он обрёл такое тело, что оно было размером с два или три поля деревни царства Магадхи.
So tena attabhāvappaṭilābhena neva attānaṃ na paraṃ byābādheti. Но с обретением нового тела он не нанёс вреда ни себе, ни другим.
Atha kho, bhante, kakudho devaputto yenāhaṃ tenupasaṅkami, upasaṅkamitvā maṃ abhivādetvā ekamantaṃ aṭṭhāsi. Then Kakudha the young deva approached me … И вот, досточтимый, молодое божество Какудха пришло ко мне, поприветствовало меня и встало с одной стороны.
Ekamantaṃ ṭhito kho, bhante, kakudho devaputto maṃ etadavoca – 'devadattassa, bhante, lābhasakkārasilokena abhibhūtassa pariyādinnacittassa evarūpaṃ icchāgataṃ uppajji – ahaṃ bhikkhusaṅghaṃ pariharissāmīti. Встав с одной стороны, Досточтимый, молодое божество Какудха сказало мне: "У Дэвадатты, о досточтимый, покорённого почестями, славой и доходами, с помешанном на них умом возникло такого рода желание: "Я буду возглавлять монашескую общину"."
Saha cittuppādāva bhante, devadatto tassā iddhiyā parihīno'ti. Но, досточтимый, в тот самый момент, когда эта мысль возникла у Дэвадатты, его сверхсилы ослабли".
Idamavoca, bhante, kakudho devaputto. Вот что, Досточтимый, рассказало молодое божество Какудха.
Idaṃ vatvā maṃ abhivādetvā padakkhiṇaṃ katvā tattheva antaradhāyī"ti. keeping his right side towards me, he vanished then and there. ” Сказав это и выразив мне почтение, оно обошло меня справа и мгновенно исчезло".