Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
Atha kho tassā dutiyikāya bhikkhuniyā etadahosi – "kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti [paṭipajjati (syā.)] evaṃ tasmiṃ dārake paṭipajjitu"nti. |
пали | english - I.B. Horner | Комментарии |
Atha kho tassā dutiyikāya bhikkhuniyā etadahosi – "kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabba"nti? | Then it occurred to that nun who was the companion: ‘Now what line of conduct should be followed by me in regard to this boy?’ | |
Bhagavato etamatthaṃ ārocesuṃ. | They told this matter to the Lord. | |
"Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti [paṭipajjati (syā.)] evaṃ tasmiṃ dārake paṭipajjitu"nti. | He said: “I allow them, monks, to behave in regard to that boy exactly as they would behave to another man, except for sleeping under the same roof. ” |