Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Третий фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий фрагмент декламации Далее >>
Закладка

Atha kho tassā dutiyikāya bhikkhuniyā etadahosi – "kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabba"nti? Bhagavato etamatthaṃ ārocesuṃ. "Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti [paṭipajjati (syā.)] evaṃ tasmiṃ dārake paṭipajjitu"nti.

пали english - I.B. Horner Комментарии
Atha kho tassā dutiyikāya bhikkhuniyā etadahosi – "kathaṃ nu kho mayā imasmiṃ dārake paṭipajjitabba"nti? Then it occurred to that nun who was the companion: ‘Now what line of conduct should be followed by me in regard to this boy?’
Bhagavato etamatthaṃ ārocesuṃ. They told this matter to the Lord.
"Anujānāmi, bhikkhave, ṭhapetvā sāgāraṃ yathā aññasmiṃ purise paṭipajjanti [paṭipajjati (syā.)] evaṃ tasmiṃ dārake paṭipajjitu"nti. He said: “I allow them, monks, to behave in regard to that boy exactly as they would behave to another man, except for sleeping under the same roof. ”