| Закладка |
"Tāya dūtāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Itthannāmā, ayyā, saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Dutiyampi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya. Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Sā kenacideva antarāyena na āgacchati. Tatiyampi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati. Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāyā'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
|
| пали |
english - I.B. Horner |
Комментарии |
|
"Tāya dūtāya bhikkhuniyā saṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhikkhūnaṃ pāde vanditvā ukkuṭikaṃ nisīditvā añjaliṃ paggahetvā evamassa vacanīyo – 'itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā.
|
That nun who is the messenger, having approached the Order, having arranged her upper robe over one shoulder, having honoured the monks’ feet, having sat down on her haunches, having saluted with joined palms, should speak to it thus: ‘The lady So-and-so wishes for ordination through the lady So-and-so.
|
|
|
Ekatoupasampannā bhikkhunisaṅghe, visuddhā.
|
She is ordained on the one side, in the Order of nuns, and is pure;
|
|
|
Sā kenacideva antarāyena na āgacchati.
|
she is not coming only on account of some danger.
|
|
|
Itthannāmā, ayyā, saṅghaṃ upasampadaṃ yācati.
|
The lady So-and-so is asking the Order for ordination; may the Order out of compassion raise up that lady.
|
|
|
Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya.
|
The lady So-and-so …
|
|
|
Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā.
|
|
|
|
Ekatoupasampannā bhikkhunisaṅghe, visuddhā.
|
|
|
|
Sā kenacideva antarāyena na āgacchati.
|
is not coming on account of some danger.
|
|
|
Dutiyampi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati.
|
And a second time the lady So-and-so is asking the Order …
|
|
|
Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāya.
|
...raise up that lady.
|
|
|
Itthannāmā, ayyā, itthannāmāya ayyāya upasampadāpekkhā.
|
The lady So-and-so wishes for ordination through the lady So-and-so.
|
|
|
Ekatoupasampannā bhikkhunisaṅghe, visuddhā.
|
She is ordained on the one side in the Order of nuns, and is pure;
|
|
|
Sā kenacideva antarāyena na āgacchati.
|
she is not coming only on account of some danger.
|
|
|
Tatiyampi, ayyā, itthannāmā saṅghaṃ upasampadaṃ yācati.
|
And a third time the lady So-and-so is asking the Order for ordination;
|
|
|
Ullumpatu taṃ, ayyā, saṅgho anukampaṃ upādāyā'ti.
|
may the Order out of compassion raise up that lady.’
|
|
|
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –
|
The Order should be informed by an experienced, competent monk, saying:
|
|