Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина дисциплины (Виная Питака) >> Малый раздел (чулавагга) >> CV 10 - Раздел о монахинях >> Третий фрагмент декламации
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад Третий фрагмент декламации Далее >>
Закладка

"Tāvadeva taṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā – 'ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā; saṅghaṃ, ayyā, upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Dutiyampi, ayyā, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya. Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. Ekatoupasampannā bhikkhunisaṅghe, visuddhā. Tatiyampi, ayyā, saṅghaṃ upasampadaṃ yācāmi. Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāyā'ti. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo –

пали english - I.B. Horner русский - тхеравада.рф, правки khantibalo Комментарии
"Tāvadeva taṃ ādāya bhikkhusaṅghaṃ upasaṅkamitvā ekaṃsaṃ uttarāsaṅgaṃ kārāpetvā bhikkhūnaṃ pāde vandāpetvā ukkuṭikaṃ nisīdāpetvā añjaliṃ paggaṇhāpetvā upasampadaṃ yācāpetabbā – 'ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. “Taking her at once, having approached the Order of monks, having made her arrange her upper robe over one shoulder, having made her honour the monks’ feet, having made her sit down on her haunches, having made her salute with joined palms, she should be made to ask for ordination, saying: ‘I, the lady So-and-so, wish for ordination through the lady So-and-so, Сразу же взяв её, подойдя к общине монахов, сделав, чтобы она сложила верхнее одеяние на одно плечо и поклонилась в ноги монахам, сделав, чтобы она села на корточки и сложила вместе ладони, нужно сделать, чтобы она попросила принять в орден словами: «Я, почтенная такая-то, желаю быть принятой в орден посредством почтенной такой-то.
Ekatoupasampannā bhikkhunisaṅghe, visuddhā; saṅghaṃ, ayyā, upasampadaṃ yācāmi. I am ordained on the one side in the Order of nuns. I am pure (in regard to the stumbling-blocks). Ladies, I am asking the Order for ordination. Я принята в одной общине, в общине монахинь. Я чиста (в части препятствующих факторов). Почтенные, я прошу общину принять меня в орден. Странно, почему здесь ayyā, если она обращается к мужской общине? Должно быть bhante.
Все комментарии (1)
Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya. Ladies, may the Order raise me up out of compassion. Почтенные, пусть община посодействует мне из сострадания.
Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. I, the lady So-and-so … am pure (in regard to the stumbling-blocks).
Ekatoupasampannā bhikkhunisaṅghe, visuddhā.
Dutiyampi, ayyā, saṅghaṃ upasampadaṃ yācāmi. And a second time … И во второй раз …
Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāya.
Ahaṃ, ayyā, itthannāmā itthannāmāya ayyāya upasampadāpekkhā. I, the lady So-and-so …
Ekatoupasampannā bhikkhunisaṅghe, visuddhā. ...am pure (in regard to the stumbling-blocks.)
Tatiyampi, ayyā, saṅghaṃ upasampadaṃ yācāmi. And a third time, ladies, I am asking the Order for ordination Ladies, И в третий раз, о почтенные, я прошу общину принять меня в орден.
Ullumpatu maṃ, ayyā, saṅgho anukampaṃ upādāyā'ti. may the Order raise me up out of compassion.’ Почтенные, пусть община посодействует мне из сострадания.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo – The Order should be informed by an experienced, competent monk, saying: