| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsamādhi natthi. Atthi ca kho te, gahapati, sammāsamādhi. Tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. |
| пали | english - Бхиккху Бодхи | русский - khantibalo | Комментарии |
| "Yathārūpena kho, gahapati, micchāsamādhinā samannāgato assutavā puthujjano kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapajjati, tathārūpo te micchāsamādhi natthi. | You, householder, do not have that wrong concentration ... | Домохозяин, тот необразованный простолюдин, кому присуща ненадлежащая собранность ума, при разрушении тела после смерти возрождается в мире страданий, в дурном уделе, в низком мире, в аду, но у тебя нет этой дурной собранности ума. | |
| Atthi ca kho te, gahapati, sammāsamādhi. | And you have right concentration ... | У тебя, домохозяин, надлежащая собранность ума. | |
| Tañca pana te sammāsamādhiṃ attani samanupassato ṭhānaso vedanā paṭippassambheyya. | И когда ты вспоминаешь об этой надлежащей собранности ума, мучительное ощущение может тут же прекратиться. |