Idha, bhikkhave, bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu vedanānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; citte cittānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; dhammesu dhammānupassī viharati ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ – ayaṃ vuccati, bhikkhave, sammāsati.
|
idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, vedanāsu vedanānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, citte cittānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ, dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhā'domanassaṃ: ayaṃ vuccati bhikkhave sammā'sati
|
Here, bhikkhus, a bhikkhu dwells contemplating the body in the body, ardent, clearly comprehending, mindful, having removed covetousness and displeasure in regard to the world. He dwells contemplating feelings in feelings, ardent, clearly comprehending, mindful, having removed covetousness and displeasure in regard to the world. He dwells contemplating mind in mind, ardent, clearly comprehending, mindful, having removed covetousness and displeasure in regard to the world. He dwells contemplating phenomena in phenomena, ardent, clearly comprehending, mindful, having removed covetousness and displeasure in regard to the world. This is called right mindfulness.
|
Здесь монах пребывает, отслеживая тело как тело пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение; он пребывает, отслеживая ощущения как ощущения, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение; он пребывает, отслеживая ум как ум, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение; он пребывает, отслеживая явления как явления, пылко, осознанно и с памятованием, устранив в этом мире алчность и огорчение. Это называется надлежащим памятованием.
|
|