пали |
Пали - monpiti formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
"Katamo ca, bhikkhave, sammāvāyāmo?
|
katamo ca bhikkhave sammā'vāyāmo
|
And what, bhikkhus, is right effort?
|
И что же такое надлежащее усилие?
|
|
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
|
idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
|
Here, bhikkhus, a bhikkhu generates desire for the nonarising of unarisen evil unwholesome states; he makes an effort, arouses energy, applies his mind, and strives.
|
Здесь, монахи, монах зарождает желание невозникновения ещё не возникших дурных неблаготворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
|
|
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti - pe -
|
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
|
He generates desire for the abandoning of arisen evil unwholesome states. . . .
|
Он зарождает желание прекращения возникших дурных неблаготворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
|
|
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti - pe -
|
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati,
|
He generates desire for the arising of unarisen wholesome states. . . .
|
Он зарождает желание возникновения ещё невозникших благотворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
|
|
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati –
|
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati:
|
He generates desire for the maintenance of arisen wholesome states, for their nondecay, increase, expansion, and fulfilment by development; he makes an effort, arouses energy, applies his mind, and strives.
|
Он зарождает желание поддержания, сохранения, увеличения, разрастания, развития и совершенствования уже возникших благотворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
|
|
ayaṃ vuccati, bhikkhave, sammāvāyāmo.
|
ayaṃ vuccati bhikkhave sammā'vāyāmo
|
This is called right effort.
|
Это называется надлежащим усилием.
|
|