Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 45. Коллекция о пути >> СН 45.8 Наставление классификации пути
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 45.8 Наставление классификации пути Далее >>
Закладка

"Katamo ca, bhikkhave, sammāvāyāmo? Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti - pe - anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti - pe - uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – ayaṃ vuccati, bhikkhave, sammāvāyāmo.

пали Пали - monpiti formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Katamo ca, bhikkhave, sammāvāyāmo? katamo ca bhikkhave sammā'vāyāmo And what, bhikkhus, is right effort? И что же такое надлежащее усилие?
Idha, bhikkhave, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati, idha bhikkhave bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, Here, bhikkhus, a bhikkhu generates desire for the nonarising of unarisen evil unwholesome states; he makes an effort, arouses energy, applies his mind, and strives. Здесь, монахи, монах зарождает желание невозникновения ещё не возникших дурных неблаготворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti - pe - uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, He generates desire for the abandoning of arisen evil unwholesome states. . . . Он зарождает желание прекращения возникших дурных неблаготворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti - pe - anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati, He generates desire for the arising of unarisen wholesome states. . . . Он зарождает желание возникновения ещё невозникших благотворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati vīriyaṃ ārabhati cittaṃ paggaṇhāti padahati – uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati: He generates desire for the maintenance of arisen wholesome states, for their nondecay, increase, expansion, and fulfilment by development; he makes an effort, arouses energy, applies his mind, and strives. Он зарождает желание поддержания, сохранения, увеличения, разрастания, развития и совершенствования уже возникших благотворных способов поведения, прилагает усилие, применяет усердие, направляет на это свой ум и старается.
ayaṃ vuccati, bhikkhave, sammāvāyāmo. ayaṃ vuccati bhikkhave sammā'vāyāmo This is called right effort. Это называется надлежащим усилием.