| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
| Закладка |
"Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. Sādhu kho, mārisa moggallāna, saṅgha - pe - sugatiṃ saggaṃ lokaṃ upapajjantī"ti. |
| пали | english - Бхиккху Бодхи | Комментарии |
| "Sādhu kho, mārisa moggallāna, buddhasaraṇagamanaṃ hoti. | “Good, Sir Moggallāna, is the going for refuge to the Buddha … to the Dhamma … to the Saṅgha. | |
| Buddhasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. | ||
| Sādhu kho, mārisa moggallāna, dhammasaraṇagamanaṃ hoti. | ||
| Dhammasaraṇagamanahetu kho, mārisa moggallāna, evamidhekacce sattā kāyassa bhedā paraṃ maraṇā sugatiṃ saggaṃ lokaṃ upapajjanti. | ||
| Sādhu kho, mārisa moggallāna, saṅgha - pe - sugatiṃ saggaṃ lokaṃ upapajjantī"ti. | Because of going for refuge to the Saṅgha, some beings here, with the breakup of the body, after death, are reborn in a good destination, in a heavenly world.” |