Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 35. Коллекция о шести сферах >> СН 35.70
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 35.70 Далее >>
Закладка

"Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ 'atthi me ajjhattaṃ rūpesu rāgo'ti pajānāti. Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Santañca ajjhattaṃ rūpesu rāgaṃ 'atthi me ajjhattaṃ rūpesu rāgo'ti pajānāti. Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī"ti - pe -.

пали english - Бхиккху Бодхи Комментарии
"Idha pana, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. "Here, Upavana, having seen a form with the eye, a bhikkhu experiences the form as well as lust for the form.
Santañca ajjhattaṃ rūpesu rāgaṃ 'atthi me ajjhattaṃ rūpesu rāgo'ti pajānāti. He understands that lust for forms exists internally thus: 'There is in me lust for forms internally.'
Yaṃ taṃ, upavāṇa, bhikkhu cakkhunā rūpaṃ disvā rūpappaṭisaṃvedī ca hoti rūparāgappaṭisaṃvedī ca. Since, Upavāṇa, having seen that form with the eye, the monk experiences the form and experiences lust for the form, Это и следующее предложение в переводе СН ББ отсутствует в этом и по всех последующих местах. Восстановил его по тексту антологии, поэтому есть расхож...
Все комментарии (1)
Santañca ajjhattaṃ rūpesu rāgaṃ 'atthi me ajjhattaṃ rūpesu rāgo'ti pajānāti. and he understands the lust for forms existing internally thus, ‘There exists for me internally lust for forms,’
Evampi kho, upavāṇa, sandiṭṭhiko dhammo hoti akāliko ehipassiko opaneyyiko paccattaṃ veditabbo viññūhī"ti - pe -. in such a way the Dhamma is directly visible, immediate, inviting one to come and see, applicable, to be personally experienced by the wise. "Further, Upavana, having heard a sound with the ear ...