Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 22. Коллекция о совокупностях >> СН 22.59 Наставление о характеристике "не является мной"
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 22.59 Наставление о характеристике "не является мной" Далее >>
Закладка

"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā - pe - yā dūre santike vā, sabbā vedanā – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.

пали Пали - monpiti formatted english - Thanissaro bhikkhu русский - khantibalo Комментарии
"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgata'paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ rūpaṃ: netaṃ mama nesoham'asmi na meso attāti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ “Thus, monks, any form whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every1 form is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’ "Таким образом, монахи, какое бы ни было тело - прошлое, будущее, настоящее, внутреннее или внешнее, грубое или тонкое, низменное или возвышенное, далёкое или близкое – следует с помощью истинной мудрости рассматривать его в соответствии с действительностью так: "Это не моё, я не являюсь этим, это не является мной";
Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā - pe - yā dūre santike vā, sabbā vedanā – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ. yā kāci vedanā atītānāgata'paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā vedanā: netaṃ mama nesoham'asmi na meso attāti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ “Any feeling whatsoever.… какое бы ни было ощущение - прошлое, будущее, настоящее, внутреннее или внешнее, грубое или тонкое, низменное или возвышенное, далёкое или близкое – следует с помощью истинной мудрости рассматривать его в соответствии с действительностью так: "Это не моё, я не являюсь этим, это не является мной";