"Tasmātiha, bhikkhave, yaṃ kiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā, sabbaṃ rūpaṃ – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
tasmātiha bhikkhave yaṅkiñci rūpaṃ atītānāgata'paccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yandūre santike vā sabbaṃ rūpaṃ: netaṃ mama nesoham'asmi na meso attāti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ
|
“Thus, monks, any form whatsoever that is past, future, or present; internal or external; blatant or subtle; common or sublime; far or near: Every1 form is to be seen with right discernment as it has come to be: ‘This is not mine. This is not my self. This is not what I am.’
|
"Таким образом, монахи, какое бы ни было тело - прошлое, будущее, настоящее, внутреннее или внешнее, грубое или тонкое, низменное или возвышенное, далёкое или близкое – следует с помощью истинной мудрости рассматривать его в соответствии с действительностью так: "Это не моё, я не являюсь этим, это не является мной";
|
|
Yā kāci vedanā atītānāgatapaccuppannā ajjhattā vā bahiddhā vā - pe - yā dūre santike vā, sabbā vedanā – 'netaṃ mama, nesohamasmi, na meso attā'ti evametaṃ yathābhūtaṃ sammappaññāya daṭṭhabbaṃ.
|
yā kāci vedanā atītānāgata'paccuppannā ajjhattā vā bahiddhā vā oḷārikā vā sukhumā vā hīnā vā paṇītā vā yā dūre santike vā sabbā vedanā: netaṃ mama nesoham'asmi na meso attāti evam'etaṃ yathā'bhūtaṃ samma'ppaññāya daṭṭhabbaṃ
|
“Any feeling whatsoever.…
|
какое бы ни было ощущение - прошлое, будущее, настоящее, внутреннее или внешнее, грубое или тонкое, низменное или возвышенное, далёкое или близкое – следует с помощью истинной мудрости рассматривать его в соответствии с действительностью так: "Это не моё, я не являюсь этим, это не является мной";
|
|