пали |
Пали - monpiti formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
"Viññāṇaṃ anattā.
|
viññāṇaṃ anattā
|
“Consciousness is not self.
|
"Сознание не является мной.
|
|
Viññāṇañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya, labbhetha ca viññāṇe – 'evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī'ti.
|
viññāṇañca hidaṃ bhikkhave attā abhavissa nayidaṃ viññāṇaṃ ābādhāya saṃvatteyya labbhetha ca viññāṇe: evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti
|
If consciousness were the self, this consciousness would not lend itself to dis-ease. It would be possible (to say) with regard to consciousness, ‘Let my consciousness be thus. Let my consciousness not be thus.’
|
Если бы сознание являлось мной, то оно не приводило бы к недугу, было бы возможно добиться от сознания: "Пусть моё сознание будет таким-то, пусть моё сознание не будет таким-то".
|
|
Yasmā ca kho, bhikkhave, viññāṇaṃ anattā, tasmā viññāṇaṃ ābādhāya saṃvattati, na ca labbhati viññāṇe – 'evaṃ me viññāṇaṃ hotu, evaṃ me viññāṇaṃ mā ahosī"'ti.
|
yasmā ca kho bhikkhave viññāṇaṃ anattā tasmā viññāṇaṃ ābādhāya saṃvattati na ca labbhati viññāṇe: evaṃ me viññāṇaṃ hotu evaṃ me viññāṇaṃ mā ahosīti
|
But precisely because consciousness is not self, consciousness lends itself to dis-ease. And it is not possible (to say) with regard to consciousness, ‘Let my consciousness be thus. Let my consciousness not be thus.’
|
Но именно из-за того, что сознание не является мной, оно приводит к недугу и невозможно добиться от сознания: "Пусть моё сознание будет таким-то, пусть моё сознание не будет таким-то"".
|
|