Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Vedanā anattā. Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya – 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī'ti. Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya – 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī"'ti. |
пали | Пали - monpiti formatted | english - Thanissaro bhikkhu | русский - khantibalo | Комментарии |
"Vedanā anattā. | vedanā anattā | “Feeling is not self.… | "Ощущение не является мной. | |
Vedanā ca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ vedanā ābādhāya saṃvatteyya, labbhetha ca vedanāya – 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī'ti. | vedanā ca hidaṃ bhikkhave attā abhavissa nayidaṃ vedanā ābādhāya saṃvatteyya labbhetha ca vedanāya: evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti | Если бы ощущение являлось мной, то оно не приводило бы к недугу, было бы возможно добиться от ощущения: "Пусть моё ощущение будет таким-то, пусть моё ощущение не будет таким-то". | ||
Yasmā ca kho, bhikkhave, vedanā anattā, tasmā vedanā ābādhāya saṃvattati, na ca labbhati vedanāya – 'evaṃ me vedanā hotu, evaṃ me vedanā mā ahosī"'ti. | yasmā ca kho bhikkhave vedanā anattā tasmā vedanā ābādhāya saṃvattati na ca labbhati vedanāya: evaṃ me vedanā hotu evaṃ me vedanā mā ahosīti | Но именно из-за того, что ощущение не является мной, оно приводит к недугу и невозможно добиться от ощущения: "Пусть моё ощущение будет таким-то, пусть моё ощущение не будет таким-то"". |