пали |
Пали - monpiti formatted |
english - Thanissaro bhikkhu |
русский - khantibalo |
Комментарии |
"Rūpaṃ, bhikkhave, anattā.
|
rūpaṃ bhikkhave anattā
|
“Form, monks, is not self.
|
"Монахи, тело не является мной.
|
|
Rūpañca hidaṃ, bhikkhave, attā abhavissa, nayidaṃ rūpaṃ ābādhāya saṃvatteyya, labbhetha ca rūpe – 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī'ti.
|
rūpañcahidaṃ bhikkhave attā abhavissa nayidaṃ rūpaṃ ābādhāya saṃvatteyya labbhetha ca rūpe: evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti
|
If form were the self, this form would not lend itself to disease. It would be possible (to say) with regard to form, ‘Let my form be thus. Let my form not be thus.’
|
Если бы тело являлось мной, то оно не приводило бы к недугу, было бы возможно добиться от тела: "Пусть моё тело будет таким-то, пусть моё тело не будет таким-то".
|
|
Yasmā ca kho, bhikkhave, rūpaṃ anattā, tasmā rūpaṃ ābādhāya saṃvattati, na ca labbhati rūpe – 'evaṃ me rūpaṃ hotu, evaṃ me rūpaṃ mā ahosī"'ti.
|
yasmā ca kho bhikkhave rūpaṃ anattā tasmā rūpaṃ ābādhāya saṃvattati na ca labbhati rūpe: evaṃ me rūpaṃ hotu evaṃ me rūpaṃ mā ahosīti
|
But precisely because form is not self, this form lends itself to dis-ease. And it is not possible (to say) with regard to form, ‘Let my form be thus. Let my form not be thus.’
|
Но именно из-за того, что тело не является мной, оно приводит к недугу и невозможно добиться от тела: "Пусть моё тело будет таким-то, пусть моё тело не будет таким-то"".
|
|