Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
Закладка |
"Na khvāhaṃ, bhante, imassa bhagavatā [bhagavato (pī.)] saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya"nti. "Ājāneyyāsi vā tvaṃ, susima, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇaṃ". |
пали | english - Бхиккху Бодхи | Комментарии |
"Na khvāhaṃ, bhante, imassa bhagavatā [bhagavato (pī.)] saṃkhittena bhāsitassa vitthārena atthaṃ ājānāmi. | "I do not understand in detail, venerable sir, the meaning of what was stated in brief by the Blessed One. | |
Sādhu me, bhante, bhagavā tathā bhāsatu yathāhaṃ imassa bhagavatā saṃkhittena bhāsitassa vitthārena atthaṃ ājāneyya"nti. | It would be good if the Blessed One would explain to me in such a way that I could understand in detail what has been stated in brief." | |
"Ājāneyyāsi vā tvaṃ, susima, na vā tvaṃ ājāneyyāsi, atha kho dhammaṭṭhitiñāṇaṃ pubbe, pacchā nibbāne ñāṇaṃ". | "Whether or not you understand, Susima, first comes knowledge of the stability of the Dhamma, afterwards knowledge Of Nibbana. |