Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.70 Наставление Сусиме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.70 Наставление Сусиме Далее >>
Закладка

Atha kho āyasmā ānando susimaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "ayaṃ, bhante, susimo paribbājako evamāha – 'icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. "Tenahānanda, susimaṃ pabbājethā"ti. Alattha kho susimo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ.

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmā ānando susimaṃ paribbājakaṃ ādāya yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. Then the Venerable Ananda took the wanderer Susima and approached the Blessed One. He paid homage to the Blessed One, and then he sat down to one side
Ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca – "ayaṃ, bhante, susimo paribbājako evamāha – 'icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. and said to him: "Venerable sir, this wanderer Susima says that he wishes to lead the holy life in this Dhamma and Discipline."
"Tenahānanda, susimaṃ pabbājethā"ti. "Well then, Anananda, give him the going forth."
Alattha kho susimo paribbājako bhagavato santike pabbajjaṃ, alattha upasampadaṃ. The wanderer Susima then received the going forth and the higher ordination under the Blessed One.