Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.70 Наставление Сусиме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.70 Наставление Сусиме Далее >>
Закладка

Tena kho pana samayena susimo [susīmo (sī. ka.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Atha kho susimassa paribbājakassa parisā susimaṃ paribbājakaṃ etadavocuṃ – "ehi tvaṃ, āvuso susima, samaṇe gotame brahmacariyaṃ cara. Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi [vācessasi (pī. ka.)]. Taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. Evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvara-piṇḍapātasenāsana-gilānappaccaya-bhesajjaparikkhārāna"nti. "Evamāvuso"ti kho susimo paribbājako sakāya parisāya paṭissuṇitvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho susimo paribbājako āyasmantaṃ ānandaṃ etadavoca – "icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti.

пали english - Бхиккху Бодхи Комментарии
Tena kho pana samayena susimo [susīmo (sī. ka.)] paribbājako rājagahe paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. Now on that occasion the wanderer Susima was residing in Rajagaha along with a large company of wanderers.
Atha kho susimassa paribbājakassa parisā susimaṃ paribbājakaṃ etadavocuṃ – "ehi tvaṃ, āvuso susima, samaṇe gotame brahmacariyaṃ cara. Then his company said to the wanderer Susima: "Come, friend Susima, lead the holy life under the ascetic Gotama.
Tvaṃ dhammaṃ pariyāpuṇitvā amhe vāceyyāsi [vācessasi (pī. ka.)]. Master his Dhamma and teach it to us.
Taṃ mayaṃ dhammaṃ pariyāpuṇitvā gihīnaṃ bhāsissāma. We will master his Dhamma preach it to the lay people.
Evaṃ mayampi sakkatā bhavissāma garukatā mānitā pūjitā apacitā lābhino cīvara-piṇḍapātasenāsana-gilānappaccaya-bhesajjaparikkhārāna"nti. Thus we too will be honoured, respected, esteemed, venerated, and revered, and we too will obtain robes, almsfood, lodgings, and medicinal requisites."
"Evamāvuso"ti kho susimo paribbājako sakāya parisāya paṭissuṇitvā yenāyasmā ānando tenupasaṅkami; upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi. "All right, friends," the wanderer Susima replied. He then approached the Venerable Ananda and exchanged greetings - with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When they had concluded their greetings and cordial talk, he sat down to one side
Ekamantaṃ nisinno kho susimo paribbājako āyasmantaṃ ānandaṃ etadavoca – "icchāmahaṃ, āvuso ānanda, imasmiṃ dhammavinaye brahmacariyaṃ caritu"nti. and said to him: "Friend Ananda, I wish to lead the holy life in this Dhamma and Discipline."