Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание связанных наставлений (Санъютта никая) >> 12. Коллекция об обусловленности >> СН 12.70 Наставление Сусиме
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад СН 12.70 Наставление Сусиме Далее >>
Закладка

Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti – "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā"ti. Assosi kho āyasmā susimo – "sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā"ti. Atha kho āyasmā susimo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho āyasmā susimo te bhikkhū etadavoca – "saccaṃ kirāyasmantehi bhagavato santike aññā byākatā – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā"ti? "Evamāvuso"ti.

пали english - Бхиккху Бодхи Комментарии
Tena kho pana samayena sambahulehi bhikkhūhi bhagavato santike aññā byākatā hoti – "khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmā"ti. Now on that occasion a number of bhikkhus had declared final knowledge in the presence of the Blessed One, saying: "We understand: Destroyed is birth, the holy life has been lived, what had to be done has been done, there is no more for this state of being."
Assosi kho āyasmā susimo – "sambahulehi kira bhikkhūhi bhagavato santike aññā byākatā – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā"ti. The Venerable Susima heard about this,
Atha kho āyasmā susimo yena te bhikkhū tenupasaṅkami; upasaṅkamitvā tehi bhikkhūhi saddhiṃ sammodi. so he approached those bhikkhus,
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi.
Ekamantaṃ nisinno kho āyasmā susimo te bhikkhū etadavoca – "saccaṃ kirāyasmantehi bhagavato santike aññā byākatā – 'khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyā'ti pajānāmā"ti? exchanged greetings with them, and then sat down to one side and said to them: "Is it true that you venerable ones have declared final knowledge in the presence of the Blessed One, saying: 'We understand: Destroyed is birth, the holy life has been lived, what had to be done has been done, there is no more for this state of being'?"
"Evamāvuso"ti. "Yes, friend."