Закладка |
"Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo? Seyyathāpi, bhikkhave, dve jāyampatikā [jayampatikā (sī. pī.) ṭīkā oloketabbā] parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ. Tesamassa ekaputtako piyo manāpo. Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. Siyā ca nesaṃ kantārāvaseso anatiṇṇo. Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ evamassa – 'amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā [pariyādinnā (syā. kaṃ.)]. Atthi cāyaṃ kantārāvaseso anittiṇṇo [anitthiṇṇo (syā. kaṃ.), anatiṇṇo (ka.)]. Yaṃnūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. Atha kho te, bhikkhave, dve jāyampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyuṃ. Te puttamaṃsāni ceva khādeyyuṃ, ure ca paṭipiseyyuṃ – 'kahaṃ, ekaputtaka, kahaṃ, ekaputtakā'ti.
|
пали |
english - Бхиккху Бодхи |
Комментарии |
"Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo?
|
"And how, bhikkhus, should the nutriment edible food be seen?
|
|
Seyyathāpi, bhikkhave, dve jāyampatikā [jayampatikā (sī. pī.) ṭīkā oloketabbā] parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ.
|
Suppose a couple, husband and wife, had taken limited provisions and were travelling through a desert.
|
|
Tesamassa ekaputtako piyo manāpo.
|
They have with them their only son, dear and beloved.
|
|
Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya.
|
Then, in the middle of the desert, their limited provisions would be used up and exhausted,
|
|
Siyā ca nesaṃ kantārāvaseso anatiṇṇo.
|
while the rest of the desert remains to be crossed.
|
|
Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ evamassa – 'amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā [pariyādinnā (syā. kaṃ.)].
|
The husband and wife would think 'Our limited provisions have been used up and exhausted,
|
Полностью история даётся в комментарии к МН 9
https://tipitaka.theravada.su/node/table/19279
Все комментарии (1)
|
Atthi cāyaṃ kantārāvaseso anittiṇṇo [anitthiṇṇo (syā. kaṃ.), anatiṇṇo (ka.)].
|
while the rest of this desert remains to be crossed.
|
|
Yaṃnūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti.
|
Let us kill our only son, dear and beloved, and prepare dried and spiced meat. By eating our son's flesh we can cross the rest of this desert. Let not all three of us perish!
|
|
Atha kho te, bhikkhave, dve jāyampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyuṃ.
|
' "Then, bhikkhus, the husband and wife would kill their only son, dear and beloved, prepare dried and roasted meat, and by eating their son's flesh they would cross the rest of the desert.
|
|
Te puttamaṃsāni ceva khādeyyuṃ, ure ca paṭipiseyyuṃ – 'kahaṃ, ekaputtaka, kahaṃ, ekaputtakā'ti.
|
While they are eating their son's flesh, they would beat their breasts and cry: 'Where are you, our only son? Where are you, our only son?
|
|