| Что нового | Оглавление | Поиск | Закладки | Словарь | Вход | EN / RU |
СН 12.63 Палийский оригинал
| пали | Комментарии |
| 63.Sāvatthiyaṃ - pe - "cattārome, bhikkhave, āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya. | |
| Katame cattāro? | |
| Kabaḷīkāro āhāro oḷāriko vā sukhumo vā, phasso dutiyo, manosañcetanā tatiyā, viññāṇaṃ catutthaṃ. | |
| Ime kho, bhikkhave, cattāro āhārā bhūtānaṃ vā sattānaṃ ṭhitiyā sambhavesīnaṃ vā anuggahāya". | |
| "Kathañca, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo? | |
| Seyyathāpi, bhikkhave, dve jāyampatikā [jayampatikā (sī. pī.) ṭīkā oloketabbā] parittaṃ sambalaṃ ādāya kantāramaggaṃ paṭipajjeyyuṃ. | |
| Tesamassa ekaputtako piyo manāpo. | |
| Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ kantāragatānaṃ yā parittā sambalamattā, sā parikkhayaṃ pariyādānaṃ gaccheyya. | |
| Siyā ca nesaṃ kantārāvaseso anatiṇṇo. | |
| Atha kho tesaṃ, bhikkhave, dvinnaṃ jāyampatikānaṃ evamassa – 'amhākaṃ kho yā parittā sambalamattā sā parikkhīṇā pariyādiṇṇā [pariyādinnā (syā. kaṃ.)]. |
Полностью история даётся в комментарии к МН 9
https://tipitaka.theravada.su/node/table/19279 Все комментарии (1) |
| Atthi cāyaṃ kantārāvaseso anittiṇṇo [anitthiṇṇo (syā. kaṃ.), anatiṇṇo (ka.)]. | |
| Yaṃnūna mayaṃ imaṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyāma, mā sabbeva tayo vinassimhā'ti. | |
| Atha kho te, bhikkhave, dve jāyampatikā taṃ ekaputtakaṃ piyaṃ manāpaṃ vadhitvā vallūrañca soṇḍikañca karitvā puttamaṃsāni khādantā evaṃ taṃ kantārāvasesaṃ nitthareyyuṃ. | |
| Te puttamaṃsāni ceva khādeyyuṃ, ure ca paṭipiseyyuṃ – 'kahaṃ, ekaputtaka, kahaṃ, ekaputtakā'ti. | |
| "Taṃ kiṃ maññatha, bhikkhave, api nu te davāya vā āhāraṃ āhāreyyuṃ, madāya vā āhāraṃ āhāreyyuṃ, maṇḍanāya vā āhāraṃ āhāreyyuṃ, vibhūsanāya vā āhāraṃ āhāreyyu"nti? | |
| "No hetaṃ, bhante". | |
| "Nanu te, bhikkhave, yāvadeva kantārassa nittharaṇatthāya āhāraṃ āhāreyyu"nti? | |
| "Evaṃ, bhante". | |
| "Evameva khvāhaṃ, bhikkhave, kabaḷīkāro āhāro daṭṭhabbo"ti vadāmi. | |
| Kabaḷīkāre, bhikkhave, āhāre pariññāte pañcakāmaguṇiko rāgo pariññāto hoti. | |
| Pañcakāmaguṇike rāge pariññāte natthi taṃ saṃyojanaṃ yena saṃyojanena saṃyutto ariyasāvako puna imaṃ lokaṃ āgaccheyya. | |
| "Kathañca, bhikkhave, phassāhāro daṭṭhabbo? | |
| Seyyathāpi, bhikkhave, gāvī niccammā kuṭṭaṃ ce [kuḍḍañce (sī. syā. kaṃ. pī.)] nissāya tiṭṭheyya. | |
| Ye kuṭṭanissitā pāṇā te naṃ khādeyyuṃ. | |
| Rukkhaṃ ce nissāya tiṭṭheyya, ye rukkhanissitā pāṇā te naṃ khādeyyuṃ. | |
| Udakaṃ ce nissāya tiṭṭheyya, ye udakanissitā pāṇā te naṃ khādeyyuṃ. | |
| Ākāsaṃ ce nissāya tiṭṭheyya, ye ākāsanissitā pāṇā te naṃ khādeyyuṃ. | |
| Yaṃ yadeva hi sā, bhikkhave, gāvī niccammā nissāya tiṭṭheyya, ye tannissitā [ye tannissitā tannissitā (sī. syā. kaṃ. pī.)] pāṇā te naṃ khādeyyuṃ. | |
| Evameva khvāhaṃ, bhikkhave, "phassāhāro daṭṭhabbo"ti vadāmi. | |
| Phasse, bhikkhave, āhāre pariññāte tisso vedanā pariññātā honti. | |
| Tīsu vedanāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti [uttariṃkaraṇīyanti (sī. pī.)] vadāmi. | |
| "Kathañca, bhikkhave, manosañcetanāhāro daṭṭhabbo? | |
| Seyyathāpi, bhikkhave, aṅgārakāsu sādhikaporisā puṇṇā aṅgārānaṃ vītaccikānaṃ vītadhūmānaṃ. | |
| Atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhappaṭikūlo. | |
| Tamenaṃ dve balavanto purisā nānābāhāsu gahetvā taṃ aṅgārakāsuṃ upakaḍḍheyyuṃ. | |
| Atha kho, bhikkhave, tassa purisassa ārakāvassa cetanā ārakā patthanā ārakā paṇidhi. | |
| Taṃ kissa hetu? | |
| Evañhi, bhikkhave, tassa purisassa hoti – 'imaṃ cāhaṃ aṅgārakāsuṃ papatissāmi, tatonidānaṃ maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkha'nti. | |
| Evameva khvāhaṃ, bhikkhave, 'manosañcetanāhāro daṭṭhabbo'ti vadāmi. | |
| Manosañcetanāya, bhikkhave, āhāre pariññāte tisso taṇhā pariññātā honti. | |
| Tīsu taṇhāsu pariññātāsu ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmi. | |
| "Kathañca, bhikkhave, viññāṇāhāro daṭṭhabbo? | |
| Seyyathāpi, bhikkhave, coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ – 'ayaṃ te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī'ti. | |
| Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, imaṃ purisaṃ pubbaṇhasamayaṃ sattisatena hanathā'ti. | |
| Tamenaṃ pubbaṇhasamayaṃ sattisatena haneyyuṃ. | |
| Atha rājā majjhanhikasamayaṃ evaṃ vadeyya – 'ambho, kathaṃ so puriso'ti? | |
| 'Tatheva, deva, jīvatī'ti. | |
| Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, taṃ purisaṃ majjhanhikasamayaṃ sattisatena hanathā'ti. | |
| Tamenaṃ majjhanhikasamayaṃ sattisatena haneyyuṃ. | |
| Atha rājā sāyanhasamayaṃ evaṃ vadeyya – 'ambho, kathaṃ so puriso'ti? | |
| 'Tatheva, deva, jīvatī'ti. | |
| Tamenaṃ rājā evaṃ vadeyya – 'gacchatha, bho, taṃ purisaṃ sāyanhasamayaṃ sattisatena hanathā'ti. | |
| Tamenaṃ sāyanhasamayaṃ sattisatena haneyyuṃ. | |
| Taṃ kiṃ maññatha, bhikkhave, api nu so puriso divasaṃ tīhi sattisatehi haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyethā"ti? | |
| "Ekissāpi, bhante, sattiyā haññamāno tatonidānaṃ dukkhaṃ domanassaṃ paṭisaṃvediyetha; ko pana vādo tīhi sattisatehi haññamāno"ti! | |
| "Evameva khvāhaṃ, bhikkhave, viññāṇāhāro daṭṭhabboti vadāmi. | |
| Viññāṇe, bhikkhave, āhāre pariññāte nāmarūpaṃ pariññātaṃ hoti, nāmarūpe pariññāte ariyasāvakassa natthi kiñci uttarikaraṇīyanti vadāmī"ti. | |
| Tatiyaṃ. |