| Закладка |
"Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi – gahaṭṭhesu vā pabbajitesu vā"ti? "Yeme, bho gotama, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu. Gahaṭṭho hi, bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ saccavādī hoti; pabbajito kho pana, bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti. Gahaṭṭho hi, bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ tapassī hoti… brahmacārī hoti… sajjhāyabahulo hoti… cāgabahulo hoti; pabbajito kho pana, bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho satataṃ samitaṃ tapassī hoti… brahmacārī hoti… sajjhāyabahulo hoti… cāgabahulo hoti. Yeme, bho gotama, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesū"ti.
|
| пали |
english - Бхиккху Бодхи |
Комментарии |
|
"Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi – gahaṭṭhesu vā pabbajitesu vā"ti?
|
20. "Those five things, student, that the brahmins prescribe for the performance of merit, for accomplishing the wholesome - where do you often see those five things, among householders or among those gone forth? "
|
|
|
"Yeme, bho gotama, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu.
|
"Those five things, Master Gotama, that the brahmins prescribe for the performance of merit, for accomplishing the wholesome, I often see among those gone forth, seldom among householders.
|
|
|
Gahaṭṭho hi, bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ saccavādī hoti; pabbajito kho pana, bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti.
|
For the householder has a great deal of activity, great functions, great engagements, and great undertakings: he does not constantly and invariably speak the truth, practise asceticism, observe celibacy, engage in study, or engage in generosity.
|
|
|
Gahaṭṭho hi, bho gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho na satataṃ samitaṃ tapassī hoti… brahmacārī hoti… sajjhāyabahulo hoti… cāgabahulo hoti; pabbajito kho pana, bho gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho satataṃ samitaṃ tapassī hoti… brahmacārī hoti… sajjhāyabahulo hoti… cāgabahulo hoti.
|
But one gone forth has a small amount of activity, small functions, small engagements, and small undertakings: he constantly and invariably speaks the truth, practises asceticism, observes celibacy, engages in study, and engages in generosity.
|
|
|
Yeme, bho gotama, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesū"ti.
|
Thus those five things that the brahmins prescribe for the performance of merit, for accomplishing the wholesome, I often see among those gone forth, seldom among householders."
|
|