Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 99 Беседа с Субхой
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 99 Беседа с Субхой Далее >>
Закладка

"Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. Idha, māṇava, bhikkhu saccavādī hoti. So 'saccavādīmhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Yaṃ taṃ kusalūpasaṃhitaṃ pāmojjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. Idha, māṇava, bhikkhu tapassī hoti - pe - brahmacārī hoti - pe - sajjhāyabahulo hoti - pe - cāgabahulo hoti. So 'cāgabahulomhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Yaṃ taṃ kusalūpasaṃhitaṃ pāmojjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. Ye te māṇava, brāhmaṇā, pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete parikkhāre vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāyā"ti.

пали english - Бхиккху Бодхи Комментарии
"Ye te, māṇava, brāhmaṇā pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya cittassāhaṃ ete parikkhāre vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. 21. "Those five things, student, that the brahmins prescribe for the performance of merit, for accomplishing the wholesome, I call equipment of the mind, that is, for developing a mind that is without hostility and without ill will.
Idha, māṇava, bhikkhu saccavādī hoti. Here, student, a bhikkhu is a speaker of truth.
So 'saccavādīmhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Thinking, 'I am a speaker of truth.' he gains inspiration in the meaning, gains inspiration in the Dhamma, gains gladness connected with the Dhamma.
Yaṃ taṃ kusalūpasaṃhitaṃ pāmojjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. It is that gladness connected with the wholesome that I call an equipment of the mind.
Idha, māṇava, bhikkhu tapassī hoti - pe - brahmacārī hoti - pe - sajjhāyabahulo hoti - pe - cāgabahulo hoti. Here, student, a bhikkhu is an ascetic...one who is celibate...one who engages in study...one who engages in generosity.
So 'cāgabahulomhī'ti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmojjaṃ. Thinking, 'I am one who engages in generosity.' he gains inspiration in the meaning, gains inspiration in the Dhamma, gains gladness connected with the Dhamma.
Yaṃ taṃ kusalūpasaṃhitaṃ pāmojjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāya. It is that gladness connected with the wholesome that I call an equipment of the mind.
Ye te māṇava, brāhmaṇā, pañca dhamme paññapenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete parikkhāre vadāmi – yadidaṃ cittaṃ averaṃ abyābajjhaṃ tassa bhāvanāyā"ti. Thus those five things that the brahmins prescribe for the performance of merit, for accomplishing the wholesome, I call equipment of the mind, that is, for developing a mind that is without hostility and without ill will."