Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 97 Далее >>
Закладка

452. "Puna caparaṃ, dhanañjāni, bhikkhu karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo"ti. Tena hi, bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi – 'dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. So bhagavato pāde sirasā vandatī'ti. Atha kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi. Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji.

пали english - Бхиккху Бодхи Комментарии
452."Puna caparaṃ, dhanañjāni, bhikkhu karuṇāsahagatena cetasā - pe - muditāsahagatena cetasā… upekkhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. 33-35. "Again, Dhananjani, a bhikkhu abides pervading one quarter with a mind imbued with compassion...with a mind imbued with appreciative joy...with a mind imbued with equanimity, likewise the second, likewise the third, likewise the fourth; so above, below, around, and everywhere, and to all as to himself, he abides pervading the all-encompassing world with a mind imbued with equanimity, abundant, exalted, immeasurable, without, hostility and without ill will.
Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo"ti. This too is the path to the company of Brahma."
Tena hi, bho sāriputta, mama vacanena bhagavato pāde sirasā vandāhi – 'dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno. 36. "Then, Master Sariputta, pay homage in my name with your head at the Blessed One's feet, and say: 'Venerable sir, the brahmin Dhananjani is afflicted, suffering, and gravely ill;
So bhagavato pāde sirasā vandatī'ti. he pays homage with his head at the Blessed One's feet.'"
Atha kho āyasmā sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkāmi. Then the venerable Sariputta, having established the brahmin Dhananjani in the inferior Brahma-world, rose from his seat and departed while there was still more to be done.898
Atha kho dhanañjāni brāhmaṇo acirapakkante āyasmante sāriputte kālamakāsi, brahmalokañca upapajji. Soon after the venerable Sariputta had left, the brahmin Dhananjani died and reappeared in the Brahma-world.