Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 97 Далее >>
Закладка

Atha kho āyasmato sāriputtassa etadahosi – "ime kho brāhmaṇā brahmalokādhimuttā. Yaṃnūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyya"nti. "Brahmānaṃ te, dhanañjāni, sahabyatāya maggaṃ desessāmi; taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti. "Evaṃ, bho"ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Āyasmā sāriputto etadavoca – "katamo ca, dhanañjāni, brahmānaṃ sahabyatāya maggo? Idha, dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo".

пали english - Бхиккху Бодхи Комментарии
Atha kho āyasmato sāriputtassa etadahosi – "ime kho brāhmaṇā brahmalokādhimuttā. Then the venerable Sariputta thought: "These brahmins are devoted to the Brahma-world.
Yaṃnūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyya"nti. Suppose I show the brahmin Dhananjani the path to the company of Brahma?"
"Brahmānaṃ te, dhanañjāni, sahabyatāya maggaṃ desessāmi; taṃ suṇāhi, sādhukaṃ manasi karohi, bhāsissāmī"ti. [And he said:] "Dhananjani, I shall show you the path to the company of Brahma. Listen and attend closely to what I shall say."
"Evaṃ, bho"ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. - "Yes, sir," he replied.
Āyasmā sāriputto etadavoca – "katamo ca, dhanañjāni, brahmānaṃ sahabyatāya maggo? The venerable Sariputta said this: 32. "What is the path to the company of Brahma?
Idha, dhanañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthaṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyābajjhena pharitvā viharati. Here, Dhananjani, a bhikkhu abides pervading one quarter with a mind imbued with loving-kindness, likewise the second, likewise the third, likewise the fourth; so above, below, around, and everywhere, and to all as to himself, he abides pervading the all-encompassing world with a mind imbued with loving-kindness, abundant, exalted, immeasurable, without hostility and without ill will.
Ayaṃ kho, dhanañjāni, brahmānaṃ sahabyatāya maggo". This is the path to the company of Brahma.