Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 97 Далее >>
Закладка

453. Atha kho bhagavā bhikkhū āmantesi – "eso, bhikkhave, sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto"ti. Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī"ti. "Kiṃ pana tvaṃ sāriputta dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto"ti? "Mayhaṃ kho, bhante, evaṃ ahosi – 'ime kho brāhmaṇā brahmalokādhimuttā, yaṃnūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyya'nti. "Kālaṅkatoca [kālaṅkatova (syā. kaṃ. ka.)], sāriputta, dhanañjāni brāhmaṇo, brahmalokañca upapanno"ti.

пали english - Бхиккху Бодхи Комментарии
453.Atha kho bhagavā bhikkhū āmantesi – "eso, bhikkhave, sāriputto dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto"ti. 37. Then the Blessed One addressed the bhikkhus thus: "Bhikkhus, Sariputta, having established the brahmin Dhananjani in the inferior Brahma-world, rose from his seat and departed while there was still more to be done."
Atha kho āyasmā sāriputto yena bhagavā tenupasaṅkami, upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi, ekamantaṃ nisinno kho āyasmā sāriputto bhagavantaṃ etadavoca – "dhanañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so bhagavato pāde sirasā vandatī"ti. 38. Then the venerable Sariputta went to the Blessed One, and after paying homage to him, he sat down at one side and said: "Venerable sir, the brahmin Dhananjani is afflicted, suffering, and gravely ill; he pays homage with his head at the Blessed One's feet."
"Kiṃ pana tvaṃ sāriputta dhanañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne brahmaloke patiṭṭhāpetvā uṭṭhāyāsanā pakkanto"ti? "Sariputta, having established the brahmin Dhananjani in the inferior Brahma-world, why did you rise from your seat and leave while there was still more to be done?"
"Mayhaṃ kho, bhante, evaṃ ahosi – 'ime kho brāhmaṇā brahmalokādhimuttā, yaṃnūnāhaṃ dhanañjānissa brāhmaṇassa brahmānaṃ sahabyatāya maggaṃ deseyya'nti. "Venerable sir, I thought thus: 'These brahmins are devoted to the Brahma-world. Suppose I show the brahmin Dhananjani the path to the company of Brahma.'"
"Kālaṅkatoca [kālaṅkatova (syā. kaṃ. ka.)], sāriputta, dhanañjāni brāhmaṇo, brahmalokañca upapanno"ti. "Sariputta, the brahmin Dhananjani has died and has reappeared in the Brahma-world."899