Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 97 Далее >>
Закладка

446. Atha kho āyasmā sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Tatra sudaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe duhāpeti. Atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. Disvāna yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – "ito, bho sāriputta, payo, pīyataṃ tāva bhattassa kālo bhavissatī"ti. "Alaṃ, brāhmaṇa. Kataṃ me ajja bhattakiccaṃ. Amukasmiṃ me rukkhamūle divāvihāro bhavissati. Tattha āgaccheyyāsī"ti. "Evaṃ, bho"ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. Atha kho dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā sāriputto etadavoca – "kaccāsi, dhanañjāni, appamatto"ti? "Kuto, bho sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakarā posetabbā, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ, ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayampi kāyo pīṇetabbo brūhetabbo"ti?

пали english - Бхиккху Бодхи Комментарии
446.Atha kho āyasmā sāriputto dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi. 3. Then, having stayed in the Southern Hills as long as he chose, the venerable Sariputta set out to wander towards Rajagaha.
Anupubbena cārikaṃ caramāno yena rājagahaṃ tadavasari. Wandering by stages he eventually arrived at Rajagaha,
Tatra sudaṃ āyasmā sāriputto rājagahe viharati veḷuvane kalandakanivāpe. and there he lived in the Bamboo Grove, the Squirrels' Sanctuary.
Atha kho āyasmā sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya rājagahaṃ piṇḍāya pāvisi. 4. Then, when it was morning, the venerable Sariputta dressed, and taking his bowl and outer robe, went into Rajagaha for alms.
Tena kho pana samayena dhanañjāni brāhmaṇo bahinagare gāvo goṭṭhe duhāpeti. Now at that time the brahmin Dhananjani was having his cows milked in a cowshed outside the city.
Atha kho āyasmā sāriputto rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena dhanañjāni brāhmaṇo tenupasaṅkami. So when the venerable Sariputta had wandered for alms in Rajagaha and had returned from his almsround, after his meal he went to the brahmin Dhananjani.
Addasā kho dhanañjāni brāhmaṇo āyasmantaṃ sāriputtaṃ dūratova āgacchantaṃ. The brahmin Dhananjani saw the venerable Sariputta coming in the distance,
Disvāna yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmantaṃ sāriputtaṃ etadavoca – "ito, bho sāriputta, payo, pīyataṃ tāva bhattassa kālo bhavissatī"ti. and he went to him and said: "Drink some of this fresh milk, Master Sariputta, until it is time for the meal."
"Alaṃ, brāhmaṇa. "Enough, brahmin,
Kataṃ me ajja bhattakiccaṃ. I have finished my meal for today.
Amukasmiṃ me rukkhamūle divāvihāro bhavissati. I shall be at the root of that tree for the day's abiding.
Tattha āgaccheyyāsī"ti. You may come there."
"Evaṃ, bho"ti kho dhanañjāni brāhmaṇo āyasmato sāriputtassa paccassosi. "Yes, sir," he replied.
Atha kho dhanañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. 5. And then, after he had eaten his morning meal, the brahmin Dhananjani went to the venerable Sariputta and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side
Ekamantaṃ nisinnaṃ kho dhanañjāniṃ brāhmaṇaṃ āyasmā sāriputto etadavoca – "kaccāsi, dhanañjāni, appamatto"ti? and the venerable Sariputta asked him: "Are you diligent, Dhananjani?"
"Kuto, bho sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakarā posetabbā, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ, ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayampi kāyo pīṇetabbo brūhetabbo"ti? "How can we be diligent, Master Sariputta, when we have to support our parents, our wife and children, and our slaves, servants, and workers; when we have to do our duty towards our friends and companions, towards our kinsmen and relatives, towards our guests, towards our departed ancestors, towards the deities, and towards the king; and when this body must also be refreshed and nourished?"