Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 97
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 97 Далее >>
Закладка

445. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. Atha kho aññataro bhikkhu rājagahe vassaṃvuṭṭho [vassaṃvuttho (sī. syā. kaṃ. pī.)] yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā sāriputto etadavoca – "kaccāvuso, bhagavā arogo ca balavā cā"ti? "Arogo cāvuso, bhagavā balavā cā"ti. "Kacci panāvuso, bhikkhusaṅgho arogo ca balavā cā"ti? "Bhikkhusaṅghopi kho, āvuso, arogo ca balavā cā"ti. "Ettha, āvuso, taṇḍulapālidvārāya dhanañjāni [dhānañjāni (sī. pī.)] nāma brāhmaṇo atthi. Kaccāvuso, dhanañjāni brāhmaṇo arogo ca balavā cā"ti? "Dhanañjānipi kho, āvuso, brāhmaṇo arogo ca balavā cā"ti. "Kacci panāvuso, dhanañjāni brāhmaṇo appamatto"ti? "Kuto panāvuso, dhanañjānissa brāhmaṇassa appamādo? Dhanañjāni, āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati, brāhmaṇagahapatike nissāya rājānaṃ vilumpati. Yāpissa bhariyā saddhā saddhakulā ānītā sāpi kālaṅkatā; aññāssa bhariyā assaddhā assaddhakulā ānītā". "Dussutaṃ vatāvuso, assumha, dussutaṃ vatāvuso, assumha; ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumha. Appeva ca nāma mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo"ti?

пали english - Бхиккху Бодхи Комментарии
445.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living at Rajagaha in the Bamboo Grove, the Squirrels' Sanctuary.
Tena kho pana samayena āyasmā sāriputto dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ. 2. Now on that occasion the venerable Sariputta was wandering in the Southern Hills with a large Sangha of bhikkhus.
Atha kho aññataro bhikkhu rājagahe vassaṃvuṭṭho [vassaṃvuttho (sī. syā. kaṃ. pī.)] yena dakkhiṇāgiri yenāyasmā sāriputto tenupasaṅkami; upasaṅkamitvā āyasmatā sāriputtena saddhiṃ sammodi. Then a certain bhikkhu who had spent the Rains at Rajagaha went to the venerable Sariputta in the Southern Hills and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side
Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā sāriputto etadavoca – "kaccāvuso, bhagavā arogo ca balavā cā"ti? and the venerable Sariputta asked him: "Is the Blessed One well and strong, friend?"
"Arogo cāvuso, bhagavā balavā cā"ti. "The Blessed One is well and strong, friend."
"Kacci panāvuso, bhikkhusaṅgho arogo ca balavā cā"ti? "Is the Sangha of bhikkhus well and strong, friend?"
"Bhikkhusaṅghopi kho, āvuso, arogo ca balavā cā"ti. "The Sangha of bhikkhus too is well and strong, friend."
"Ettha, āvuso, taṇḍulapālidvārāya dhanañjāni [dhānañjāni (sī. pī.)] nāma brāhmaṇo atthi. "Friend, there is a brahmin named Dhananjani living in Rajagaha at the Tandulapala Gate.
Kaccāvuso, dhanañjāni brāhmaṇo arogo ca balavā cā"ti? Is that brahmin Dhananjani well and strong?"
"Dhanañjānipi kho, āvuso, brāhmaṇo arogo ca balavā cā"ti. "That brahmin Dhananjani too is well and strong, friend."
"Kacci panāvuso, dhanañjāni brāhmaṇo appamatto"ti? "Is he diligent, friend?" Думаю, здесь перевод appamatto как diligent - ошибка. Судя по тому, что сказано дальше, речь об избегании беспечности, а не о старательности.
Все комментарии (1)
"Kuto panāvuso, dhanañjānissa brāhmaṇassa appamādo? "How could he be diligent, friend?
Dhanañjāni, āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati, brāhmaṇagahapatike nissāya rājānaṃ vilumpati. He plunders brahmin householders in the name of the king, and he plunders the king in the name of the brahmin householders.
Yāpissa bhariyā saddhā saddhakulā ānītā sāpi kālaṅkatā; aññāssa bhariyā assaddhā assaddhakulā ānītā". His wife, who had faith and came from a clan with faith, has died and he has taken another wife, a woman without faith who comes from a clan without faith."
"Dussutaṃ vatāvuso, assumha, dussutaṃ vatāvuso, assumha; ye mayaṃ dhanañjāniṃ brāhmaṇaṃ pamattaṃ assumha. "This is bad news that we hear, friend. It is bad news indeed to hear that the brahmin Dhananjani has become negligent.
Appeva ca nāma mayaṃ kadāci karahaci dhanañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocideva kathāsallāpo"ti? Perhaps sometime or other we might meet the brahmin Dhananjani and have some conversation with him."