Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 95 Наставление Чанки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 95 Наставление Чанки Далее >>
Закладка

423. Atha kho opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavanaṃ. Tena kho pana samayena caṅkī brāhmaṇo uparipāsāde divāseyyaṃ upagato. Addasā kho caṅkī brāhmaṇo opāsādake brāhmaṇagahapatike opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhaṃ yena devavanaṃ sālavanaṃ tenupasaṅkamante. Disvā khattaṃ āmantesi – "kiṃ nu kho, bho khatte, opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavana"nti? "Atthi, bho caṅkī, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto, opāsāde viharati uttarena opāsādaṃ devavane sālavane. Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti. Tamete bhavantaṃ gotamaṃ dassanāya gacchantī"ti. "Tena hi, bho khatte, yena opāsādakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā opāsādake brāhmaṇagahapatike evaṃ vadehi – 'caṅkī, bho, brāhmaṇo evamāha – āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti. "Evaṃ, bho"ti kho so khatto caṅkissa brāhmaṇassa paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca – "caṅkī, bho, brāhmaṇo evamāha – 'āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti.

пали english - Бхиккху Бодхи Комментарии
423.Atha kho opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavanaṃ. 4. Then the brahmin householders of Opasada set forth from Opasada in groups and bands and headed northwards to the Gods' Grove, the Sala-tree Grove .
Tena kho pana samayena caṅkī brāhmaṇo uparipāsāde divāseyyaṃ upagato. 5. Now on that occasion the brahmin Canki had retired to the upper storey of his palace for his midday rest .
Addasā kho caṅkī brāhmaṇo opāsādake brāhmaṇagahapatike opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhaṃ yena devavanaṃ sālavanaṃ tenupasaṅkamante. Then he saw the brahmin householders of Opasada setting forth from Opasada in groups and bands and heading northwards to the Gods' Grove, the Sala-tree Grove .
Disvā khattaṃ āmantesi – "kiṃ nu kho, bho khatte, opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavana"nti? When he saw them, he asked his minister: "Good minister, why are the brahmin householders of Opasada setting forth from Opasada in groups and bands are heading northwards to the Gods' Grove, the Sala-tree Grove ? "
"Atthi, bho caṅkī, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto, opāsāde viharati uttarena opāsādaṃ devavane sālavane. 6. "Sir, there is the recluse Gotama, the son of the Sakyans who went forth from a Sakyan clan, who has been wandering in the Kosalan country...(as Sutta 91, §3)
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
Tamete bhavantaṃ gotamaṃ dassanāya gacchantī"ti. ...They are going to see that Master Gotama ."
"Tena hi, bho khatte, yena opāsādakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā opāsādake brāhmaṇagahapatike evaṃ vadehi – 'caṅkī, bho, brāhmaṇo evamāha – āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti. "Then, good minister, go to the brahmin householders of Opasada and tell them: 'Sirs, the brahmin Canki says this: "Please wait, sirs . The brahmin Canki will also go to see the recluse Gotama .'"
"Evaṃ, bho"ti kho so khatto caṅkissa brāhmaṇassa paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca – "caṅkī, bho, brāhmaṇo evamāha – 'āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti. "Yes, sir," the minister replied, and he went to the brahmin householders of Opasada and gave them the message .