| пали |
english - Бхиккху Бодхи |
Комментарии |
|
423.Atha kho opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavanaṃ.
|
4. Then the brahmin householders of Opasada set forth from Opasada in groups and bands and headed northwards to the Gods' Grove, the Sala-tree Grove .
|
|
|
Tena kho pana samayena caṅkī brāhmaṇo uparipāsāde divāseyyaṃ upagato.
|
5. Now on that occasion the brahmin Canki had retired to the upper storey of his palace for his midday rest .
|
|
|
Addasā kho caṅkī brāhmaṇo opāsādake brāhmaṇagahapatike opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūte uttarena mukhaṃ yena devavanaṃ sālavanaṃ tenupasaṅkamante.
|
Then he saw the brahmin householders of Opasada setting forth from Opasada in groups and bands and heading northwards to the Gods' Grove, the Sala-tree Grove .
|
|
|
Disvā khattaṃ āmantesi – "kiṃ nu kho, bho khatte, opāsādakā brāhmaṇagahapatikā opāsādā nikkhamitvā saṅghasaṅghī gaṇībhūtā uttarenamukhā gacchanti yena devavanaṃ sālavana"nti?
|
When he saw them, he asked his minister: "Good minister, why are the brahmin householders of Opasada setting forth from Opasada in groups and bands are heading northwards to the Gods' Grove, the Sala-tree Grove ? "
|
|
|
"Atthi, bho caṅkī, samaṇo gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto, opāsāde viharati uttarena opāsādaṃ devavane sālavane.
|
6. "Sir, there is the recluse Gotama, the son of the Sakyans who went forth from a Sakyan clan, who has been wandering in the Kosalan country...(as Sutta 91, §3)
|
|
|
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
|
|
|
|
Tamete bhavantaṃ gotamaṃ dassanāya gacchantī"ti.
|
...They are going to see that Master Gotama ."
|
|
|
"Tena hi, bho khatte, yena opāsādakā brāhmaṇagahapatikā tenupasaṅkama; upasaṅkamitvā opāsādake brāhmaṇagahapatike evaṃ vadehi – 'caṅkī, bho, brāhmaṇo evamāha – āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti.
|
"Then, good minister, go to the brahmin householders of Opasada and tell them: 'Sirs, the brahmin Canki says this: "Please wait, sirs . The brahmin Canki will also go to see the recluse Gotama .'"
|
|
|
"Evaṃ, bho"ti kho so khatto caṅkissa brāhmaṇassa paṭissutvā yena opāsādakā brāhmaṇagahapatikā tenupasaṅkami; upasaṅkamitvā opāsādake brāhmaṇagahapatike etadavoca – "caṅkī, bho, brāhmaṇo evamāha – 'āgamentu kira bhonto, caṅkīpi brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"'ti.
|
"Yes, sir," the minister replied, and he went to the brahmin householders of Opasada and gave them the message .
|
|