| пали |
english - Бхиккху Бодхи |
Комментарии |
|
422.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ yena opāsādaṃ nāma kosalānaṃ brāhmaṇagāmo tadavasari.
|
On one occasion the Blessed One was wandering in the Kosalan country with a large Sangha of bhikkhus, and eventually he arrived at a Kosalan brahmin village named Opasada .
|
|
|
Tatra sudaṃ bhagavā opāsāde viharati uttarena opāsādaṃ devavane sālavane.
|
There the Blessed One stayed in the Gods' Grove,[881] the Sala-tree Grove to the north of Opasada .
|
|
|
Tena kho pana samayena caṅkī brāhmaṇo opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
|
2. Now on that occasion the brahmin Canki was ruling over Opasada, a crown property abounding in living beings, rich in grasslands, woodlands, waterways, and grain, a royal endowment, a sacred grant given to him by King Pasenadi of Kosala .
|
|
|
Assosuṃ kho opāsādakā brāhmaṇagahapatikā – "samaṇo khalu, bho, gotamo sakyaputto sakyakulā pabbajito kosalesu cārikaṃ caramāno mahatā bhikkhusaṅghena saddhiṃ opāsādaṃ anuppatto, opāsāde viharati uttarena opāsādaṃ devavane sālavane.
|
3. The brahmin householders of Opasada heard: "The recluse Gotama...(as Sutta 91, §3)
|
|
|
Taṃ kho pana bhavantaṃ gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato – 'itipi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā'ti.
|
|
|
|
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajaṃ sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti.
|
|
|
|
So dhammaṃ deseti ādikalyāṇaṃ majjhekalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti.
|
|
|
|
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotī"ti.
|
...Now it is good see such arahants ."
|
|