Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 95 Наставление Чанки
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 95 Наставление Чанки Далее >>
Закладка

424. Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena. Assosuṃ kho te brāhmaṇā – "caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti. Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ – "saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti? "Evaṃ kho me, bho, hoti – 'ahaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"'ti. "Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami. Na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Bhavañhi caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. Yampi bhavaṃ caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Bhavañhi caṅkī aḍḍho mahaddhano mahābhogo - pe - bhavañhi caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo - pe - bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī [brahmavaccasī (sī. pī.)] akhuddāvakāso dassanāya - pe - bhavañhi caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato - pe - bhavañhi caṅkī kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā - pe - bhavañhi caṅkī bahūnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti - pe - bhavañhi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. Yampi bhavaṃ caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitu"nti.

пали english - Бхиккху Бодхи Комментарии
424.Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena. 7. Now on that occasion five hundred brahmins from various states were staying at Opasada for some business or other .
Assosuṃ kho te brāhmaṇā – "caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti. They heard: "The brahmin Canki, it is said, is going to see the recluse Gotama ."
Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ – "saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti? Then they went to the brahmin Canki and asked him: "Sir, is it true that you are going to see the recluse Gotama ?"
"Evaṃ kho me, bho, hoti – 'ahaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"'ti. "So it is, sirs . I am going to see the recluse Gotama ."
"Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami. 8. "Sir, do not go to see the recluse Gotama .
Na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. It is not proper, Master Canki, for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you .
Bhavañhi caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. For you, sir, are well born on both sides, of pure maternal and paternal descent seven generations back, unassailable and impeccable in respect of birth .
Yampi bhavaṃ caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ. Since that is so, Master Canki, it is not proper for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you .
Bhavañhi caṅkī aḍḍho mahaddhano mahābhogo - pe - bhavañhi caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo - pe - bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī [brahmavaccasī (sī. pī.)] akhuddāvakāso dassanāya - pe - bhavañhi caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato - pe - bhavañhi caṅkī kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā - pe - bhavañhi caṅkī bahūnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti - pe - bhavañhi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. You, sir, are rich, with great wealth and great possessions . You, sir, are a master of the Three Vedas with their vocabularies, liturgy, phonology, and etymology, and the histories as a fifth; skilled in philology and grammar, you are fully versed in natural philosophy and in the marks of a Great Man . You, sir, are handsome, comely, and graceful, possessing supreme beauty of complexion, with sublime beauty and sublime presence, remarkable to behold . You, sir, are virtuous, mature in virtue, possessing mature virtue . You, sir, are a good speaker with a good delivery; you speak words that are courteous, distinct, flawless, and communicate the meaning . You, sir, teach the teachers of many, and you teach the recitation of the hymns to three hundred brahmin students . You, sir, are honoured, respected, revered, venerated, and esteemed by King Pasenadi of Kosala . You, sir, are honoured, respected, revered, venerated, and esteemed by the brahmin Pokkharasati.[882] You, sir, rule over Opasada, a crown property abounding in living beings a sacred grant given to you by King Pasenadi of Kosala .
Yampi bhavaṃ caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitu"nti. Since this is so, Master Canki, it is not proper for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you ."