| пали |
english - Бхиккху Бодхи |
Комментарии |
|
424.Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni opāsāde paṭivasanti kenacideva karaṇīyena.
|
7. Now on that occasion five hundred brahmins from various states were staying at Opasada for some business or other .
|
|
|
Assosuṃ kho te brāhmaṇā – "caṅkī kira brāhmaṇo samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti.
|
They heard: "The brahmin Canki, it is said, is going to see the recluse Gotama ."
|
|
|
Atha kho te brāhmaṇā yena caṅkī brāhmaṇo tenupasaṅkamiṃsu; upasaṅkamitvā caṅkiṃ brāhmaṇaṃ etadavocuṃ – "saccaṃ kira bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamissatī"ti?
|
Then they went to the brahmin Canki and asked him: "Sir, is it true that you are going to see the recluse Gotama ?"
|
|
|
"Evaṃ kho me, bho, hoti – 'ahaṃ samaṇaṃ gotamaṃ dassanāya upasaṅkamissāmī"'ti.
|
"So it is, sirs . I am going to see the recluse Gotama ."
|
|
|
"Mā bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkami.
|
8. "Sir, do not go to see the recluse Gotama .
|
|
|
Na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.
|
It is not proper, Master Canki, for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you .
|
|
|
Bhavañhi caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena.
|
For you, sir, are well born on both sides, of pure maternal and paternal descent seven generations back, unassailable and impeccable in respect of birth .
|
|
|
Yampi bhavaṃ caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamituṃ.
|
Since that is so, Master Canki, it is not proper for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you .
|
|
|
Bhavañhi caṅkī aḍḍho mahaddhano mahābhogo - pe - bhavañhi caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ, padako, veyyākaraṇo, lokāyatamahāpurisalakkhaṇesu anavayo - pe - bhavañhi caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavacchasī [brahmavaccasī (sī. pī.)] akhuddāvakāso dassanāya - pe - bhavañhi caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato - pe - bhavañhi caṅkī kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagalāya atthassa viññāpaniyā - pe - bhavañhi caṅkī bahūnaṃ ācariyapācariyo, tīṇi māṇavakasatāni mante vāceti - pe - bhavañhi caṅkī rañño pasenadissa kosalassa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī brāhmaṇassa pokkharasātissa sakkato garukato mānito pūjito apacito - pe - bhavañhi caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.
|
You, sir, are rich, with great wealth and great possessions . You, sir, are a master of the Three Vedas with their vocabularies, liturgy, phonology, and etymology, and the histories as a fifth; skilled in philology and grammar, you are fully versed in natural philosophy and in the marks of a Great Man . You, sir, are handsome, comely, and graceful, possessing supreme beauty of complexion, with sublime beauty and sublime presence, remarkable to behold . You, sir, are virtuous, mature in virtue, possessing mature virtue . You, sir, are a good speaker with a good delivery; you speak words that are courteous, distinct, flawless, and communicate the meaning . You, sir, teach the teachers of many, and you teach the recitation of the hymns to three hundred brahmin students . You, sir, are honoured, respected, revered, venerated, and esteemed by King Pasenadi of Kosala . You, sir, are honoured, respected, revered, venerated, and esteemed by the brahmin Pokkharasati.[882] You, sir, rule over Opasada, a crown property abounding in living beings a sacred grant given to you by King Pasenadi of Kosala .
|
|
|
Yampi bhavaṃ caṅkī opāsādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā pasenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ, imināpaṅgena na arahati bhavaṃ caṅkī samaṇaṃ gotamaṃ dassanāya upasaṅkamituṃ; samaṇotveva gotamo arahati bhavantaṃ caṅkiṃ dassanāya upasaṅkamitu"nti.
|
Since this is so, Master Canki, it is not proper for you to go to see the recluse Gotama; rather, it is proper for the recluse Gotama to come to see you ."
|
|