|
"Yato kho, āvuso, ariyasāvako evaṃ phassaṃ pajānāti, evaṃ phassasamudayaṃ pajānāti, evaṃ phassanirodhaṃ pajānāti, evaṃ phassanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.
|
Yato kho, āvuso, ariya'sāvako evaṃ phassaṃ pajānāti, evaṃ phassa'samudayaṃ pajānāti, evaṃ phassa'nirodhaṃ pajānāti, evaṃ phassa'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti.
|
47. "When a noble disciple has thus understood contact, the origin of contact, the cessation of contact, and the way leading to the cessation of contact... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma."
|
Когда, друзья, последователь благородных таким образом познаёт соприкосновение, возникновение соприкосновения, прекращение соприкосновения и путь, ведущий к прекращению соприкосновения, он полностью устранил предрасположенность к страсти ... положил конец страданию. Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."
|
|