Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

98. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Chayime, āvuso, phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
98."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso. 44. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends. "Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
Yato kho, āvuso, ariyasāvako phassañca pajānāti, phassasamudayañca pajānāti, phassanirodhañca pajānāti, phassanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Yato kho, āvuso, ariya'sāvako phassañca pajānāti, phassa'samudayañca pajānāti, phassa'nirodhañca pajānāti, phassa'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ. 45. "When, friends, a noble disciple understands contact, the origin of contact, the cessation of contact, and the way leading to the cessation of contact, in that way he is one of right view... and has arrived at this true Dhamma. Когда, друзья, последователь благородных познаёт соприкосновение, возникновение соприкосновения, прекращение соприкосновения и путь, ведущий к прекращению соприкосновения, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
Katamo panāvuso, phasso, katamo phassasamudayo, katamo phassanirodho, katamā phassanirodhagāminī paṭipadā? Katamo panāvuso, phasso, katamo phassa'samudayo, katamo phassa'nirodho, katamā phassa'nirodha'gāminī paṭipadā? 46. "And what is contact, what is the origin of contact, what is the cessation of contact, what is the way leading to the cessation of contact? Что такое соприкосновение, что такое возникновение соприкосновения, что такое прекращение соприкосновения, что такое путь, ведущий к прекращению соприкосновения?
Chayime, āvuso, phassakāyā – cakkhusamphasso, sotasamphasso, ghānasamphasso, jivhāsamphasso, kāyasamphasso, manosamphasso. Chayime, āvuso, phassa'kāyā – cakkhu'samphasso, sota'samphasso, ghāna'samphasso, jivhā'samphasso, kāya'samphasso, mano'samphasso. There are these six classes of contact: eye-contact, ear-contact, nose-contact, tongue-contact, body-contact, mind-contact. Есть, друзья, эти шесть собраний соприкосновения: соприкосновение зрения, соприкосновение слуха, соприкосновение обоняния, соприкосновение чувства вкуса, соприкосновение осязания, соприкосновение рассудка.
Saḷāyatanasamudayā phassasamudayo, saḷāyatananirodhā phassanirodho, ayameva ariyo aṭṭhaṅgiko maggo phassanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Saḷāyatana'samudayā phassasamudayo, saḷāyatana'nirodhā phassa'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo phassa'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'. With the arising of the sixfold base there is the arising of contact. With the cessation of the sixfold base there is the cessation of contact. The way leading to the cessation of contact is just this Noble Eightfold Path; that is, right view... right concentration. С возникновением шести сфер чувств возникает соприкосновение. С прекращением шести сфер чувств соприкосновение прекращается. Путь, ведущий к прекращению соприкосновения - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.