|
"Yato kho, āvuso, ariyasāvako evaṃ vedanaṃ pajānāti, evaṃ vedanāsamudayaṃ pajānāti, evaṃ vedanānirodhaṃ pajānāti, evaṃ vedanānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.
|
Yato kho, āvuso, ariya'sāvako evaṃ vedanaṃ pajānāti, evaṃ vedanā'samudayaṃ pajānāti, evaṃ vedanā'nirodhaṃ pajānāti, evaṃ vedanā'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti.
|
43. "When a noble disciple has thus understood feeling, the origin of feeling, the cessation of feeling, and the way leading to the cessation of feeling... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma."
|
Когда, друзья, последователь благородных таким образом познаёт ощущение, возникновение ощущения, прекращение ощущения и путь, ведущий к прекращению ощущения, он полностью устранил предрасположенность к страсти ... положил конец страданию. Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."
|
|