| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
97."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso.
|
"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso.
|
40. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends.
|
"Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
|
|
|
Yato kho, āvuso, ariyasāvako vedanañca pajānāti, vedanāsamudayañca pajānāti, vedanānirodhañca pajānāti, vedanānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.
|
Yato kho, āvuso, ariya'sāvako vedanañca pajānāti, vedanā'samudayañca pajānāti, vedanā'nirodhañca pajānāti, vedanā'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ.
|
41. "When, friends, a noble disciple understands feeling, the origin of feeling, the cessation of feeling, and the way leading to the cessation of feeling, in that way he is one of right view... and has arrived at this true Dhamma.
|
Когда, друзья, последователь благородных познаёт ощущение, возникновение ощущения, прекращение ощущения и путь, ведущий к прекращению ощущения, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
|
|
|
Katamā panāvuso, vedanā, katamo vedanāsamudayo, katamo vedanānirodho, katamā vedanānirodhagāminī paṭipadā?
|
Katamā panāvuso, vedanā, katamo vedanā'samudayo, katamo vedanā'nirodho, katamā vedanā'nirodha'gāminī paṭipadā?
|
42. "And what is feeling, what is the origin of feeling, what is the cessation of feeling, what is the way leading to the cessation of feeling?
|
Что такое ощущение, что такое возникновение ощущения, что такое прекращение ощущения, что такое путь, ведущий к прекращению ощущения?
|
|
|
Chayime, āvuso, vedanākāyā – cakkhusamphassajā vedanā, sotasamphassajā vedanā, ghānasamphassajā vedanā, jivhāsamphassajā vedanā, kāyasamphassajā vedanā, manosamphassajā vedanā.
|
Chayime, āvuso, vedanā'kāyā – cakkhu'samphassajā vedanā, sota'samphassajā vedanā, ghāna'samphassajā vedanā, jivhā'samphassajā vedanā, kāya'samphassajā vedanā, mano'samphassajā vedanā.
|
There are these six classes of feeling: feeling born of eye-contact, feeling born of ear-contact, feeling born of nose-contact, feeling born of tongue-contact, feeling born of body-contact, feeling born of mind-contact.
|
Есть, друзья, шесть собраний ощущения: ощущение, возникающее от соприкосновения зрения, ощущение, возникающее от соприкосновения слуха, ощущение, возникающее от соприкосновения обоняния, ощущение, возникающее от соприкосновения чувства вкуса, ощущение, возникающее от соприкосновения осязания, ощущение, возникающее от соприкосновения рассудка.
|
|
|
Phassasamudayā vedanāsamudayo, phassanirodhā vedanānirodho, ayameva ariyo aṭṭhaṅgiko maggo vedanānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
|
Phassa'samudayā vedanā'samudayo, phassa'nirodhā vedanā'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo vedanā'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'.
|
With the arising of contact there is the arising of feeling. With the cessation of contact there is the cessation of feeling. The way leading to the cessation of feeling is just this Noble Eightfold Path; that is, right view... right concentration.
|
С возникновением соприкосновения возникает ощущение. С прекращением соприкосновения ощущение прекращается. Путь, ведущий к прекращению ощущения - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.
|
|