|
"Yato kho, āvuso, ariyasāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhāsamudayaṃ pajānāti, evaṃ taṇhānirodhaṃ pajānāti, evaṃ taṇhānirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.
|
Yato kho, āvuso, ariya'sāvako evaṃ taṇhaṃ pajānāti, evaṃ taṇhā'samudayaṃ pajānāti, evaṃ taṇhā'nirodhaṃ pajānāti, evaṃ taṇhā'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti.
|
39. "When a noble disciple has thus understood craving, the origin of craving, the cessation of craving, and the way leading to the cessation of craving... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma."
|
Когда, друзья, последователь благородных таким образом познаёт жажду, возникновение жажды, прекращение жажды и путь, ведущий к прекращению жажды, он полностью устранил предрасположенность к страсти ... положил конец страданию. Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."
|
|