Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

96. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Chayime, āvuso, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
96."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. (3) "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso. 36. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends. "Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
Yato kho, āvuso, ariyasāvako taṇhañca pajānāti, taṇhāsamudayañca pajānāti, taṇhānirodhañca pajānāti, taṇhānirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Yato kho, āvuso, ariya'sāvako taṇhañca pajānāti, taṇhā'samudayañca pajānāti, taṇhā'nirodhañca pajānāti, taṇhā'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ. 37. "When, friends, a noble disciple understands craving, the origin of craving, the cessation of craving, and the way leading to the cessation of craving, in that way he is one of right view... and has arrived at this true Dhamma. Когда, друзья, последователь благородных познаёт жажду, возникновение жажды, прекращение жажды и путь, ведущий к прекращению жажды, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
Katamā panāvuso, taṇhā, katamo taṇhāsamudayo, katamo taṇhānirodho, katamā taṇhānirodhagāminī paṭipadā? Katamā panāvuso, taṇhā, katamo taṇhā'samudayo, katamo taṇhā'nirodho, katamā taṇhā'nirodha'gāminī paṭipadā? 38. "And what is craving, what is the origin of craving, what is the cessation of craving, what is the way leading to the cessation of craving? Что такое жажда, что такое возникновение жажды, что такое прекращение жажды, что такое путь, ведущий к прекращению жажды?
Chayime, āvuso, taṇhākāyā – rūpataṇhā, saddataṇhā, gandhataṇhā, rasataṇhā, phoṭṭhabbataṇhā, dhammataṇhā. Chayime, āvuso, taṇhā'kāyā – rūpa'taṇhā, sadda'taṇhā, gandha'taṇhā, rasa'taṇhā, phoṭṭhabba'taṇhā, dhamma'taṇhā. There are these six classes of craving: craving for forms, craving for sounds, craving for odors, craving for flavors, craving for tangibles, craving for mind-objects. Есть, друзья, эти шесть собраний жажды: жажда образного, жажда звуков, жажда запахов, жажда вкусов, жажда осязаемых предметов, жажда познаваемых явлений.
Vedanāsamudayā taṇhāsamudayo, vedanānirodhā taṇhānirodho, ayameva ariyo aṭṭhaṅgiko maggo taṇhānirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Vedanā'samudayā taṇhā'samudayo, vedanā'nirodhā taṇhā'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo taṇhā'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'. With the arising of feeling there is the arising of craving. With the cessation of feeling there is the cessation of craving. The way leading to the cessation of craving is just this Noble Eightfold Path; that is, right view... right concentration. С возникновением ощущения возникает жажда. С прекращением ощущения жажда прекращается. Путь, ведущий к прекращению жажды - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.