Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

"Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Yato kho, āvuso, ariyasāvako evaṃ upādānaṃ pajānāti, evaṃ upādānasamudayaṃ pajānāti, evaṃ upādānanirodhaṃ pajānāti, evaṃ upādānanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti. Yato kho, āvuso, ariya'sāvako evaṃ upādānaṃ pajānāti, evaṃ upādāna'samudayaṃ pajānāti, evaṃ upādāna'nirodhaṃ pajānāti, evaṃ upādāna'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti. 35. "When a noble disciple has thus understood clinging, the origin of clinging, the cessation of clinging, and the way leading to the cessation of clinging... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma." Когда, друзья, последователь благородных таким образом познаёт привязанность, возникновение привязанности, прекращение привязанности и путь, ведущий к прекращению привязанности, он полностью устранил предрасположенность к страсти ... положил конец страданию. Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."