| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
95."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso.
|
"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso.
|
32. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends.
|
"Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
|
|
|
Yato kho, āvuso, ariyasāvako upādānañca pajānāti, upādānasamudayañca pajānāti, upādānanirodhañca pajānāti, upādānanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.
|
Yato kho, āvuso, ariya'sāvako upādānañca pajānāti, upādāna'samudayañca pajānāti, upādāna'nirodhañca pajānāti, upādāna'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ.
|
33. "When, friends, a noble disciple understands clinging, the origin of clinging, the cessation of clinging, and the way leading to the cessation of clinging, in that way he is one of right view... and has arrived at this true Dhamma.
|
Когда, друзья, последователь благородных познаёт привязанность, возникновение привязанности, прекращение привязанности и путь, ведущий к прекращению привязанности, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
|
|
|
Katamaṃ panāvuso, upādānaṃ, katamo upādānasamudayo, katamo upādānanirodho, katamā upādānanirodhagāminī paṭipadā?
|
Katamaṃ panāvuso, upādānaṃ, katamo upādāna'samudayo, katamo upādāna'nirodho, katamā upādāna'nirodha'gāminī paṭipadā?
|
34. "And what is clinging, what is the origin of clinging, what is the cessation of clinging, what is the way leading to the cessation of clinging?
|
Что такое привязанность, что такое возникновение привязанности, что такое прекращение привязанности, что такое путь, ведущий к прекращению привязанности?
|
|
|
Cattārimāni, āvuso, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
|
Cattārimāni, āvuso, upādānāni – kāmupādānaṃ, diṭṭhupādānaṃ, sīlabbatupādānaṃ, attavādupādānaṃ.
|
There are these four kinds of clinging: clinging to sensual pleasures, clinging to views, clinging to rituals and observances, and clinging to a doctrine of self.
|
Есть, друзья, эти четыре вида привязанности: привязанность к чувственным удовольствиям, привязанность к взглядам, привязанность к образам действия и обетам и привязанность к теориям о личности.
|
|
|
Taṇhāsamudayā upādānasamudayo, taṇhānirodhā upādānanirodho, ayameva ariyo aṭṭhaṅgiko maggo upādānanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
|
Taṇhā'samudayā upādāna'samudayo, taṇhā'nirodhā upādāna'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo upādāna'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'.
|
With the arising of craving there is the arising of clinging. With the cessation of craving there is the cessation of clinging. The way leading to the cessation of clinging is just this Noble Eightfold Path; that is, right view... right concentration.
|
С возникновением жажды возникает привязанность. С прекращением жажды привязанность прекращается. Путь, ведущий к прекращению привязанности - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.
|
|