|
"Yato kho, āvuso, ariyasāvako evaṃ bhavaṃ pajānāti, evaṃ bhavasamudayaṃ pajānāti, evaṃ bhavanirodhaṃ pajānāti, evaṃ bhavanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti.
|
Yato kho, āvuso, ariya'sāvako evaṃ bhavaṃ pajānāti, evaṃ bhava'samudayaṃ pajānāti, evaṃ bhava'nirodhaṃ pajānāti, evaṃ bhava'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti –
|
31. "When a noble disciple has thus understood being, the origin of being, the cessation of being, and the way leading to the cessation of being... he here and now makes an end of suffering.
|
Когда, друзья, последователь благородных таким образом познаёт пребывание, возникновение пребывания, прекращение пребывания и путь, ведущий к прекращению пребывания, он полностью устранил предрасположенность к страсти ... положил конец страданию.
|
|
|
Ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.
|
ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti.
|
In that way too a noble disciple is one of right view... and has arrived at this true Dhamma."
|
Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению."
|
|