Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

94. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Tayome, āvuso, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
94."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso. 28. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends. "Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
Yato kho, āvuso, ariyasāvako bhavañca pajānāti, bhavasamudayañca pajānāti, bhavanirodhañca pajānāti, bhavanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Yato kho, āvuso, ariya'sāvako bhavañca pajānāti, bhava'samudayañca pajānāti, bhava'nirodhañca pajānāti, bhava'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ. 29. "When, friends, a noble disciple understands being, the origin of being, the cessation of being, and the way leading to the cessation of being, in that way he is one of right view... and has arrived at this true Dhamma. Когда, друзья, последователь благородных познаёт пребывание, возникновение пребывания, прекращение пребывания и путь, ведущий к прекращению пребывания, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
Katamo panāvuso, bhavo, katamo bhavasamudayo, katamo bhavanirodho, katamā bhavanirodhagāminī paṭipadā? Katamo panāvuso, bhavo, katamo bhava'samudayo, katamo bhava'nirodho, katamā bhava'nirodha'gāminī paṭipadā? 30. "And what is being, what is the origin of being, what is the cessation of being, what is the way leading to the cessation of being? Что такое пребывание, что такое возникновение пребывания, что такое прекращение пребывания, что такое путь, ведущий к прекращению пребывания?
Tayome, āvuso, bhavā – kāmabhavo, rūpabhavo, arūpabhavo. Tayome, āvuso, bhavā – kāma'bhavo, rūpa'bhavo, arūpa'bhavo. There are these three kinds of being: sense-sphere being, fine-material being and immaterial being. Есть, друзья, эти три вида пребывания: пребывание в мире страсти, пребывание в тонкоматериальном мире, пребывание в нематериальном мире.
Upādānasamudayā bhavasamudayo, upādānanirodhā bhavanirodho, ayameva ariyo aṭṭhaṅgiko maggo bhavanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Upādāna'samudayā bhava'samudayo, upādāna'nirodhā bhava'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo bhava'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'. With the arising of clinging there is the arising of being. With the cessation of clinging there is the cessation of being. The way leading to the cessation of being is just this Noble Eightfold Path; that is, right view... right concentration. С возникновением привязанности возникает пребывание. С прекращением привязанности пребывание прекращается. Путь, ведущий к прекращению пребывания - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.