Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

99. "Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā ? Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
99."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso. "Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso. 48. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma?" — "There might be, friends. "Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
Yato kho, āvuso, ariyasāvako saḷāyatanañca pajānāti, saḷāyatanasamudayañca pajānāti, saḷāyatananirodhañca pajānāti, saḷāyatananirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ. Yato kho, āvuso, ariya'sāvako saḷāyatanañca pajānāti, saḷāyatana'samudayañca pajānāti, saḷāyatana'nirodhañca pajānāti, saḷāyatana'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ. 49. "When, friends, a noble disciple understands the sixfold base, the origin of the sixfold base, the cessation of the sixfold base, and the way leading to the cessation of the sixfold base, he is one of right view... and has arrived at this true Dhamma. Когда, друзья, последователь благородных познаёт шесть сфер чувств, возникновение шести сфер чувств, прекращение шести сфер чувств и путь, ведущий к прекращению шести сфер чувств, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatanasamudayo, katamo saḷāyatananirodho, katamā saḷāyatananirodhagāminī paṭipadā ? Katamaṃ panāvuso, saḷāyatanaṃ, katamo saḷāyatana'samudayo, katamo saḷāyatana'nirodho, katamā saḷāyatana'nirodha'gāminī paṭipadā ? 50. "And what is the sixfold base, what is the origin of the sixfold base, what is the cessation of the sixfold base, what is the way leading to the cessation of the sixfold base? Что такое шесть сфер чувств, что такое возникновение шести сфер чувств, что такое прекращение шести сфер чувств, что такое путь, ведущий к прекращению шести сфер чувств?
Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. Chayimāni, āvuso, āyatanāni – cakkhāyatanaṃ, sotāyatanaṃ, ghānāyatanaṃ, jivhāyatanaṃ, kāyāyatanaṃ, manāyatanaṃ. There are these six bases: the eye-base, the ear-base, the nose-base, the tongue-base, the body-base, the mind-base. Есть, друзья, эти шесть сфер: сфера зрения, сфера слуха, сфера обоняния, сфера чувства вкуса, сфера осязания, сфера рассудка.
Nāmarūpasamudayā saḷāyatanasamudayo, nāmarūpanirodhā saḷāyatananirodho, ayameva ariyo aṭṭhaṅgiko maggo saḷāyatananirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi. Nāma'rūpa'samudayā saḷāyatana'samudayo, nāma'rūpa'nirodhā saḷāyatana'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo saḷāyatana'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'. With the arising of mentality-materiality there is the arising of the sixfold base. With the cessation of mentality-materiality there is the cessation of the sixfold base. The way leading to the cessation of the sixfold base is just this Noble Eightfold Path; that is, right view... right concentration. С возникновением умственно-телесного возникают шесть сфер чувств. С прекращением умственно-телесного шесть сфер чувств прекращаются. Путь, ведущий к прекращению шести сфер чувств - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.