Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 9 Наставление об истинном взгляде
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 9 Наставление об истинном взгляде Далее >>
Закладка

"Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti.

пали Пали - CST formatted english - Бхиккху Бодхи русский - khantibalo Комментарии
"Yato kho, āvuso, ariyasāvako evaṃ jarāmaraṇaṃ pajānāti, evaṃ jarāmaraṇasamudaṃ pajānāti, evaṃ jarāmaraṇanirodhaṃ pajānāti, evaṃ jarāmaraṇanirodhagāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya - pe - dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhamma"nti. Yato kho, āvuso, ariya'sāvako evaṃ jarā'maraṇaṃ pajānāti, evaṃ jarā'maraṇa'samudayaṃ pajānāti, evaṃ jarā'maraṇa'nirodhaṃ pajānāti, evaṃ jarā'maraṇa'nirodha'gāminiṃ paṭipadaṃ pajānāti, so sabbaso rāgānusayaṃ pahāya, paṭighānusayaṃ paṭivinodetvā, 'asmī'ti diṭṭhi'mān-ānusayaṃ samūhanitvā, avijjaṃ pahāya vijjaṃ uppādetvā, diṭṭheva'dhamme dukkhassantakaro hoti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti. 23. "When a noble disciple has thus understood aging and death, the origin of aging and death, the cessation of aging and death, and the way leading to the cessation of aging and death... he here and now makes an end of suffering. In that way too a noble disciple is one of right view... and has arrived at this true Dhamma." Когда, друзья, последователь благородных познаёт таким образом старость и смерть, возникновение старости и смерти, прекращение старости и смерти и путь, ведущий к прекращению старости и смерти, он полностью устранил предрасположенность к страсти ... положил конец страданию. Этим образом последователь благородных обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению." jarāmaraṇasamudaṃ- ошибка, должно быть jarāmaraṇasamudayaṃ
Все комментарии (1)