| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
"Siyā, āvuso.
|
"Siyā, āvuso.
|
— "There might be, friends.
|
"Возможен, друзья.
|
|
|
Yato kho, āvuso, ariyasāvako jarāmaraṇañca pajānāti, jarāmaraṇasamudayañca pajānāti, jarāmaraṇanirodhañca pajānāti, jarāmaraṇanirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.
|
Yato kho, āvuso, ariya'sāvako jarā'maraṇañca pajānāti, jarā'maraṇa'samudayañca pajānāti, jarā'maraṇa'nirodhañca pajānāti, jarā'maraṇa'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ.
|
21. "When, friends, a noble disciple understands aging and death, the origin of aging and death, the cessation of aging and death, and the way leading to the cessation of aging and death, in that way he is one of right view... and has arrived at this true Dhamma.
|
Когда, друзья, последователь благородных познаёт старость и смерть, возникновение старости и смерти, прекращение старости и смерти и путь, ведущий к прекращению старости и смерти, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
|
|
|
Katamaṃ panāvuso, jarāmaraṇaṃ, katamo jarāmaraṇasamudayo, katamo jarāmaraṇanirodho, katamā jarāmaraṇanirodhagāminī paṭipadā?
|
Katamaṃ panāvuso, jarā'maraṇaṃ, katamo jarā'maraṇa'samudayo, katamo jarā'maraṇa'nirodho, katamā jarā'maraṇa'nirodha'gāminī paṭipadā?
|
22. "And what is aging and death, what is the origin of aging and death, what is the cessation of aging and death, what is the way leading to the cessation of aging and death?
|
Что такое старость и смерть, что такое возникновение старости и смерти, что такое прекращение старости и смерти, что такое путь, ведущий к прекращению старости и смерти?
|
|
|
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccatāvuso, jarā.
|
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta'nikāye jarā jīraṇatā khaṇḍiccaṃ pāliccaṃ valittacatā āyuno saṃhāni indriyānaṃ paripāko – ayaṃ vuccatāvuso, jarā.
|
The aging of beings in the various orders of beings, their old age, brokenness of teeth, grayness of hair, wrinkling of skin, decline of life, weakness of faculties — this is called aging.
|
Тех или других существ среди той или другой группы существ старение, дряхлость, сломанные зубы, седина, морщины, упадок жизненной силы, ослабление способностей восприятия. Это, друзья, называется старостью.
|
|
|
Katamañcāvuso, maraṇaṃ?
|
Katamañcāvuso, maraṇaṃ?
|
|
И что такое, друзья, смерть?
|
|
|
Yā [yaṃ (pī. ka.), satipaṭṭhānasuttepi] tesaṃ tesaṃ sattānaṃ tamhā tamhā sattanikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo – idaṃ vuccatāvuso, maraṇaṃ.
|
Yā tesaṃ tesaṃ sattānaṃ tamhā tamhā satta'nikāyā cuti cavanatā bhedo antaradhānaṃ maccu maraṇaṃ kālaṃkiriyā khandhānaṃ bhedo, kaḷevarassa nikkhepo, jīvitindriyassupacchedo – idaṃ vuccatāvuso, maraṇaṃ.
|
The passing of beings out of the various orders of beings, their passing away, dissolution, disappearance, dying, completion of time, dissolution of the aggregates, laying down of the body — this is called death.
|
Тех или других существ среди той или другой группы существ пропадание, уход, разрушение, исчезновение, умирание, смерть, конец времени жизни, разрушение совокупностей, отбрасывание тела, прерывание способности жить. Это, друзья, называется смертью.
|
|
|
Iti ayañca jarā idañca maraṇaṃ – idaṃ vuccatāvuso, jarāmaraṇaṃ.
|
Iti ayañca jarā idañca maraṇaṃ – idaṃ vuccatāvuso, jarā'maraṇaṃ.
|
So this aging and this death are what is called aging and death.
|
Эта старость и эта смерть являются тем, что зовётся старостью и смертью.
|
|
|
Jātisamudayā jarāmaraṇasamudayo, jātinirodhā jarāmaraṇanirodho, ayameva ariyo aṭṭhaṅgiko maggo jarāmaraṇanirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
|
Jāti'samudayā jarā'maraṇa'samudayo, jāti'nirodhā jarā'maraṇa'nirodho, ayameva ariyo aṭṭhaṅgiko maggo jarā'maraṇa'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'.
|
With the arising of birth there is the arising of aging and death. With the cessation of birth there is the cessation of aging and death. The way leading to the cessation of aging and death is just this Noble Eightfold Path; that is, right view... right concentration.
|
С возникновением рождения возникает старость и смерть, с прекращением рождения старость и смерть прекращается. Путём прекращения старости и смерти является лишь этот благородный восьмеричный путь: надлежащий взгляд, надлежащее намерение, надлежащая речь, надлежащая деятельность, надлежащие средства к существованию, надлежащее усилие, надлежащее памятование, надлежащая собранность ума.
|
|