| пали |
Пали - CST formatted |
english - Бхиккху Бодхи |
русский - khantibalo |
Комментарии |
|
93."Sādhāvuso"ti kho - pe - apucchuṃ – siyā panāvuso - pe - "siyā, āvuso.
|
"Sādhāvuso"ti kho te bhikkhū āyasmato sāriputtassa bhāsitaṃ abhinanditvā anumoditvā āyasmantaṃ sāriputtaṃ uttari pañhaṃ apucchuṃ – "siyā panāvuso, aññopi pariyāyo yathā ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhamma"nti? "Siyā, āvuso.
|
24. Saying, "Good, friend," the bhikkhus delighted and rejoiced in the Venerable Sariputta's words. Then they asked him a further question: "But, friend, might there be another way in which a noble disciple is one of right view... and has arrived at this true Dhamma? " — "There might be, friends.
|
"Хорошо, друг"... Затем они задали ему следующий вопрос ... "Возможен, друзья.
|
|
|
Yato kho, āvuso, ariyasāvako jātiñca pajānāti, jātisamudayañca pajānāti, jātinirodhañca pajānāti, jātinirodhagāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariyasāvako sammādiṭṭhi hoti, ujugatāssa diṭṭhi, dhamme aveccappasādena samannāgato, āgato imaṃ saddhammaṃ.
|
Yato kho, āvuso, ariya'sāvako jātiñca pajānāti, jāti'samudayañca pajānāti, jāti'nirodhañca pajānāti, jāti'nirodha'gāminiṃ paṭipadañca pajānāti – ettāvatāpi kho, āvuso, ariya'sāvako sammā'diṭṭhi hoti, ujugatāssa diṭṭhi, dhamme avecca'ppasādena samannāgato, āgato imaṃ saddhammaṃ.
|
25. "When, friends, a noble disciple understands birth, the origin of birth, the cessation of birth, and the way leading to the cessation of birth, in that way he is one of right view... and has arrived at this true Dhamma.
|
Когда, друзья, последователь благородных познаёт рождение, возникновение рождения, прекращение рождения и путь, ведущий к прекращению рождения, - этим образом он обладает истинным взглядом и является тем, чей взгляд прямой, кто имеет непоколебимую приверженность Дхамме и пришёл к этому благому явлению.
|
|
|
Katamā panāvuso, jāti, katamo jātisamudayo, katamo jātinirodho, katamā jātinirodhagāminī paṭipadā?
|
Katamā panāvuso, jāti, katamo jāti'samudayo, katamo jāti'nirodho, katamā jāti'nirodha'gāminī paṭipadā?
|
26. "And what is birth, what is the origin of birth, what is the cessation of birth, what is the way leading to the cessation of birth?
|
Что такое рождение, что такое возникновение рождения, что такое прекращение рождения, что такое путь, ведущий к прекращению рождения?
|
|
|
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi sattanikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccatāvuso, jāti.
|
Yā tesaṃ tesaṃ sattānaṃ tamhi tamhi satta'nikāye jāti sañjāti okkanti abhinibbatti khandhānaṃ pātubhāvo, āyatanānaṃ paṭilābho – ayaṃ vuccatāvuso, jāti.
|
The birth of beings into the various orders of beings, their coming to birth, precipitation [in a womb], generation, manifestation of the aggregates, obtaining the bases for contact — this is called birth.
|
Тех или других существ среди той или другой группы существ рождение, возрождение, проявление, появление, выход на свет, появление совокупностей, обретение способностей восприятия. Это, друзья, называется рождением.
|
|
|
Bhavasamudayā jātisamudayo, bhavanirodhā jātinirodho, ayameva ariyo aṭṭhaṅgiko maggo jātinirodhagāminī paṭipadā, seyyathidaṃ – sammādiṭṭhi - pe - sammāsamādhi.
|
Bhava'samudayā jāti'samudayo, bhava'nirodhā jāti'nirodho, ayam'eva ariyo aṭṭhaṅgiko maggo jāti'nirodha'gāminī paṭipadā, seyyathidaṃ – sammā'diṭṭhi sammā'saṅkappo sammā'vācā sammā'kammanto, sammā'ājīvo sammā'vāyāmo sammā'sati sammā'samādhi'.
|
With the arising of being there is the arising of birth. With the cessation of being there is the cessation of birth. The way leading to the cessation of birth is just this Noble Eightfold Path; that is, right view... right concentration.
|
С возникновением пребывания возникает рождение. С прекращением пребывания рождение прекращается. Путь, ведущий к прекращению рождения - лишь этот благородный восьмеричный путь, а именно: надлежащий взгляд... надлежащая собранность ума.
|
|