Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 85
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 85 Далее >>
Закладка

325. Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā [kaḷebarā (sī.)], sañjikāputtaṃ māṇavaṃ āmantesi – "ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavato kālaṃ ārocehi – 'kālo, bhante, niṭṭhitaṃ bhatta"'nti. "Evaṃ, bho"ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami. Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ. Disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami. Atha kho bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. Atha kho bodhi rājakumāro bhagavantaṃ etadavoca – "abhiruhatu [abhirūhatu (syā. kaṃ. pī.) akkamatu (cūḷava. 268)], bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. Evaṃ vutte, bhagavā tuṇhī ahosi. Dutiyampi kho - pe - tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca – "abhiruhatu, bhante, bhagavā. Dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti.

пали english - Бхиккху Бодхи Комментарии
325.Atha kho bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā, kokanadañca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā [kaḷebarā (sī.)], sañjikāputtaṃ māṇavaṃ āmantesi – "ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā bhagavato kālaṃ ārocehi – 'kālo, bhante, niṭṭhitaṃ bhatta"'nti. 5. Then, when the night had ended, Prince Bodhi had good food of various kinds prepared in his own residence, and he had the Kokanada Palace spread with white cloth down to the last step of the staircase. Then he addressed the brahmin student Sanjikaputta thus: "Come, my dear Sanjikaputta, go to the Blessed One and announce that it is time thus: 'It is time, venerable sir, the meal is ready.'"
"Evaṃ, bho"ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavato kālaṃ ārocesi – "kālo, bho gotama, niṭṭhitaṃ bhatta"nti. "Yes, sir," Sanjikaputta replied, and he went to the Blessed One and announced that it was time thus: "It is time, Master Gotama, the meal is ready."
Atha kho bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya yena bodhissa rājakumārassa nivesanaṃ tenupasaṅkami. 6. Then, it being morning, the Blessed One dressed, and taking his bowl and outer robe, went to Prince Bodhi's residence.
Tena kho pana samayena bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti bhagavantaṃ āgamayamāno. 7. Now on that occasion Prince Bodhi was standing in the outer porch waiting for the Blessed One.
Addasā kho bodhi rājakumāro bhagavantaṃ dūratova āgacchantaṃ. When he saw the Blessed One coming in the distance,
Disvāna paccuggantvā bhagavantaṃ abhivādetvā purakkhatvā yena kokanado pāsādo tenupasaṅkami. he went out to meet him and paid homage to him; and then, allowing the Blessed One to precede him, he proceeded to the Kokanada Palace.
Atha kho bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. But the Blessed One stopped at the lowest step of the staircase.
Atha kho bodhi rājakumāro bhagavantaṃ etadavoca – "abhiruhatu [abhirūhatu (syā. kaṃ. pī.) akkamatu (cūḷava. 268)], bhante, bhagavā dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. Prince Bodhi said to him: "Venerable sir, let the Blessed One step on the cloth, let the Sublime One step on the cloth, that it may lead to my welfare and happiness for a long time."
Evaṃ vutte, bhagavā tuṇhī ahosi. When this was said, the Blessed One was silent.817
Dutiyampi kho - pe - tatiyampi kho bodhi rājakumāro bhagavantaṃ etadavoca – "abhiruhatu, bhante, bhagavā. A second time...A third time Prince Bodhi said to him: "Venerable sir, let the Blessed One step on the cloth,
Dussāni, abhiruhatu sugato dussāni; yaṃ mama assa dīgharattaṃ hitāya sukhāyā"ti. let the Sublime One step on the cloth, that it may lead to my welfare and happiness for a long time."