Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 85
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
МН 85 Далее >>
Закладка

324. Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. Tena kho pana samayena bodhissa rājakumārassa kokanado [kokanudo (syā. kaṃ. ka.)] nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi – "ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 'bodhi, bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. Evañca vadehi – 'adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"'ti. "Evaṃ, bho"ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca – "bodhi kho [bodhi bho gotama (sī. syā. kaṃ. pī.)] rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – 'adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"'ti. Adhivāsesi bhagavā tuṇhībhāvena. Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca – "avocumha bhoto vacanena taṃ bhavantaṃ gotamaṃ – 'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Evañca vadeti – adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti. Adhivuṭṭhañca pana samaṇena gotamenā"ti.

пали english - Бхиккху Бодхи Комментарии
324.Evaṃ me sutaṃ – ekaṃ samayaṃ bhagavā bhaggesu viharati susumāragire bhesakaḷāvane migadāye. 1. THUS HAVE I HEARD. On one occasion the Blessed One was living in the Bhagga country at Sumsumaragira in the Bhesakala Grove, the Deer Park.
Tena kho pana samayena bodhissa rājakumārassa kokanado [kokanudo (syā. kaṃ. ka.)] nāma pāsādo acirakārito hoti anajjhāvuṭṭho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 2. Now on that occasion a palace named Kokanada had recently been built for Prince Bodhi, and it had not yet been inhabited by any recluse or brahmin or any human being at all.816
Atha kho bodhi rājakumāro sañjikāputtaṃ māṇavaṃ āmantesi – "ehi tvaṃ, samma sañjikāputta, yena bhagavā tenupasaṅkama; upasaṅkamitvā mama vacanena bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha – 'bodhi, bhante, rājakumāro bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatī'ti. 3. Then Prince Bodhi addressed the brahmin student Sanjikaputta thus: "Come, my dear Sanjikaputta, go to the Blessed One and pay homage in my name with your head at his feet, and ask whether he is free from illness and affliction and is healthy, strong, and abiding in comfort, saying: 'Venerable sir, Prince Bodhi pays homage with his head at the Blessed One's feet, and he asks whether the Blessed One is free from illness...and abiding in comfort.'
Evañca vadehi – 'adhivāsetu kira, bhante, bhagavā bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"'ti. Then say this: 'Venerable sir, let the Blessed One together with the Sangha of bhikkhus consent to accept tomorrow's meal from Prince Bodhi.'"
"Evaṃ, bho"ti kho sañjikāputto māṇavo bodhissa rājakumārassa paṭissutvā yena bhagavā tenupasaṅkami; upasaṅkamitvā bhagavatā saddhiṃ sammodi. "Yes, sir," Sanjikaputta replied, and he went to the Blessed One and exchanged greetings with him.
Sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā ekamantaṃ nisīdi. When this courteous and amiable talk was finished, he sat down at one side
Ekamantaṃ nisinno kho sañjikāputto māṇavo bhagavantaṃ etadavoca – "bodhi kho [bodhi bho gotama (sī. syā. kaṃ. pī.)] rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. and said: "Master Gotama, Prince Bodhi pays homage with his head at Master Gotama's feet and asks whether he is free from illness...and abiding in comfort.
Evañca vadeti – 'adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā"'ti. And he says this: 'Let Master Gotama together with the Sangha of bhikkhus consent to accept tomorrow's meal from Prince Bodhi.'"
Adhivāsesi bhagavā tuṇhībhāvena. 4. The Blessed One consented in silence.
Atha kho sañjikāputto māṇavo bhagavato adhivāsanaṃ viditvā uṭṭhāyāsanā yena bodhi rājakumāro tenupasaṅkami; upasaṅkamitvā bodhiṃ rājakumāraṃ etadavoca – "avocumha bhoto vacanena taṃ bhavantaṃ gotamaṃ – 'bodhi kho rājakumāro bhoto gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. Then, knowing that the Blessed One had consented, Sanjikaputta rose from his seat, went to Prince Bodhi, and told him what had happened, adding:
Evañca vadeti – adhivāsetu kira bhavaṃ gotamo bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenā'ti.
Adhivuṭṭhañca pana samaṇena gotamenā"ti. "The recluse Gotama has consented."