Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

"Katamañca, bho raṭṭhapāla, ñātipārijuññaṃ? Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – 'mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. Tassa me te anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Katamañca, bho raṭṭhapāla, ñātipārijuññaṃ? 33. "And what is loss of relatives? И что такое, господин Раттхапала, утрата родственников?
Idha, bho raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā. Here, Master Ratthapala, someone has many friends and companions, kinsmen and relatives. Здесь, господин Раттхапала, некто имеет много друзей и компаньонов, родственников и родни.
Tassa te ñātakā anupubbena parikkhayaṃ gacchanti. Gradually those relatives of his dwindle away. Его родственники постепенно сходят на нет.
So iti paṭisañcikkhati – 'mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā. He considers thus: 'Formerly I had many friends and companions, kinsmen and relatives. Он рассуждает: "Раньше у меня было много друзей и компаньонов, родственников и родни.
Tassa me te anupubbena parikkhayaṃ gatā. Gradually those relatives of mine have dwindled away. Постепенно мои родственники сошли на нет.
Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. It is no longer easy for me to acquire unacquired wealth... Мне уже не легко приобрести неприобретённое богатство или увеличить приобретённое богатство.
Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. ...into homelessness.' Сбрею-ка я волосы и бороду, надену-ка я жёлтое одеяние и уйду-ка из дома в жизнь бездомную."
So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Because he has undergone that loss of relatives...he goes forth from the home life into homelessness. Понеся эту утрату родственников, он сбривает волосы и бороду, надевает жёлтое одеяние и уходит из дома в жизнь бездомную.
Idaṃ vuccati, bho raṭṭhapāla, ñātipārijuññaṃ. This is called loss of relatives. Это называется утратой родственников.
Bhoto kho pana raṭṭhapālassa imasmiṃyeva thullakoṭṭhike bahū mittāmaccā ñātisālohitā. But Master Ratthapala has many friends and companions, kinsmen and relatives, in this same Thullakotthita. Но у господина Раттхапалы в этой самой Тхуллакоттхике много друзей и компаньонов, родственников и родни.
Taṃ bhoto raṭṭhapālassa ñātipārijuññaṃ natthi. Master Ratthapala has not undergone any loss of relatives. Господин Раттхапала не пережил никакую потерю родственников.
Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? What has he known or seen or heard that he has gone forth from the home life into homelessness? Что же познал, увидел или услышал господин Раттхапала, что ушёл из дома в жизнь бездомную?