Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

"Katamañca, bho raṭṭhapāla, bhogapārijuññaṃ? Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Tassa te bhogā anupubbena parikkhayaṃ gacchanti. So iti paṭisañcikkhati – 'ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. Tassa me te bhogā anupubbena parikkhayaṃ gatā. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Katamañca, bho raṭṭhapāla, bhogapārijuññaṃ? 32. "And what is loss of wealth? И что такое, господин Раттхапала, утрата богатства?
Idha, bho raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo. Here, Master Ratthapala, someone is rich, of great wealth, of great possessions. Здесь некто богат, обладает большим имуществом, большим богатством.
Tassa te bhogā anupubbena parikkhayaṃ gacchanti. Gradually his wealth dwindles away. Его богатства постепенно иссякают.
So iti paṭisañcikkhati – 'ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo. He considers thus: 'Formerly I was rich, of great wealth, of great possessions. Он рассуждает: "Раньше я был богат, обладал большим имуществом, большим богатством.
Tassa me te bhogā anupubbena parikkhayaṃ gatā. Gradually my wealth has dwindled away. Мои богатства постепенно иссякли.
Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. It is no longer easy for me to acquire unacquired wealth... Мне уже не легко приобрести неприобретённое богатство или увеличить приобретённое богатство.
Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. ...into homelessness.' Сбрею-ка я волосы и бороду, надену-ка я жёлтое одеяние и уйду-ка из дома в жизнь бездомную."
So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Because he has undergone that loss of wealth...he goes forth from the home life into homelessness. Понеся эту утрату богатства, он сбривает волосы и бороду, надевает жёлтое одеяние и уходит из дома в жизнь бездомную.
Idaṃ vuccati, bho raṭṭhapāla, bhogapārijuññaṃ. This is called loss of wealth. Это называется утратой богатства.
Bhavaṃ kho pana raṭṭhapālo imasmiṃyeva thullakoṭṭhike aggakulassa putto. But Master Ratthapala is the son of the leading clan in this same Thullakotthita. Но господин Раттхапала является сыном главного семейного клана в этой самой Тхуллакоттхике.
Taṃ bhoto raṭṭhapālassa bhogapārijuññaṃ natthi. Master Ratthapala has not undergone any loss of wealth. Господин Раттхапала не пережил никакую потерю богатства.
Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? What has he known or seen or heard that he has gone forth from the home life into homelessness? Что же познал, увидел или услышал господин Раттхапала, что ушёл из дома в жизнь бездомную?