Что нового Оглавление Поиск Закладки Словарь Вход EN / RU
Адрес: Три корзины (основные тексты) >> Корзина наставлений (Сутта Питака) >> Собрание наставлений средней длины (Маджджхима Никая) >> МН 82 История о Раттхапале
номера страниц: никакие PTS VRI Thai Myanmar | примечания: вкл. выкл. | вид для печати: открыть
<< Назад МН 82 История о Раттхапале Далее >>
Закладка

"Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. So iti paṭisañcikkhati – 'ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito?

пали english - Бхиккху Бодхи русский - khantibalo Комментарии
"Katamañca, bho raṭṭhapāla, byādhipārijuññaṃ? 31. "And what is loss through sickness? И что такое, господин Раттхапала, утрата через болезнь?
Idha, bho raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. Here, Master Ratthapala, someone is afflicted, suffering, and gravely ill. Здесь некто поражён недугом, страдает, тяжело болеет.
So iti paṭisañcikkhati – 'ahaṃ khomhi etarahi ābādhiko dukkhito bāḷhagilāno. He considers thus: 'I am afflicted, suffering, and gravely ill. Он рассуждает: "Я поражён недугом, страдаю, тяжело болею.
Na kho pana mayā sukaraṃ anadhigataṃ vā bhogaṃ adhigantuṃ adhigataṃ vā bhogaṃ phātiṃ kātuṃ. It is no longer easy for me to acquire unacquired wealth... Мне уже не легко приобрести неприобретённое богатство или увеличить приобретённое богатство.
Yaṃnūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyya'nti. into homelessness.' Сбрею-ка я волосы и бороду, надену-ка я жёлтое одеяние и уйду-ка из дома в жизнь бездомную."
So tena byādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. Because he has undergone that loss through sickness...he goes forth from the home life into homelessness. Понеся эту утрату через болезнь, он сбривает волосы и бороду, надевает жёлтое одеяние и уходит из дома в жизнь бездомную.
Idaṃ vuccati, bho raṭṭhapāla, byādhipārijuññaṃ. This is called loss through sickness. Это называется утратой через болезнь.
Bhavaṃ kho pana raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. But Master Ratthapala now is free from illness and affliction; he possesses a good digestion that is neither too cool nor too warm but medium. Но господин Раттхапала сейчас не болеет и не страдает, он обладает хорошим пищеварением - не слишком холодным, не слишком горячим.
Taṃ bhoto raṭṭhapālassa byādhipārijuññaṃ natthi. Master Ratthapala has not undergone any loss through sickness. Этой утраты через болезнь у господина Раттхапалы не было.
Kiṃ bhavaṃ raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? What has he known or seen or heard that he has gone forth from the home life into homelessness? Что же познал, увидел или услышал господин Раттхапала, что ушёл из дома в жизнь бездомную?